SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- शौनिकाः॥ ८५॥ अभवन् पूर्वजा येषां, जात्यन्धाः कर्मयोगतः । तद्वंश्यैरपि किं भाव्यं ?, जात्यन्धैदृष्टिशा- Iकुलकवृत्तिः लिभिः ॥ ८६ ॥ अतो धर्मः कृपामूलो, वीतरागप्ररूपितः । स्वर्गापवर्गसंसर्ग, वितनोति तनूभृताम् ॥ ८७॥ ॥८४॥ * हिंस्रं तु ये कुलाचारं, कुर्वते धर्मकाम्यया । जीवातुफलमिच्छंतस्ते सिञ्चन्ति विषद्रुमम् ॥८८॥ सुसूक्ष्मजन्तुपूर्ण । ये, निर्मान्ति निशिभोजनम् । मूलादुन्मूलयन्त्येते, कृपाधर्ममहीरुहम् ॥ ८९॥ न चायं वः कुलाचारः, प्रवाहापतितं परम् । क्षपायां न प्रतीच्छन्ति, यत्पिण्डं पूर्वजा अपि ॥९०॥ यदुक्तं स्मृतिवेदेषु, कर्त्तव्यं तद्विजन्मनाम् । कथं विधीयते तत्र, निषिद्धं निशिभोजनम् ॥११॥ संमील्य लोचने यूयं, विचारयत चेतसि । असाम्प्रतं साम्प्रतं वा, धार्मिकाणां निशाशनम् ॥१२॥ इत्थं भणितिभङ्गिभिः, सा चक्रे ता निरुत्तराः। कुपथस्थापनां नैव, सहन्ते धर्मवेदिनः॥९३॥ ततो निरुत्तरीभूताः, श्ववाद्याः कोपना भृशम् । इत्यूचुादमस्माभिः, सहाऽऽपापे ? विधास्यसि ॥९४ ॥ तवोत्तरोत्तरर्वाक्यः, मृतं श्वशुरसद्मना । कार्य चेत्तत्त्यजेदं त्वं, चेन्न तातगृहं ब्रज ॥९५॥ दृढव्रताऽथ सोवाच, यास्यामि पितृमन्दिरम् । नियमं नान्यथा कुर्वे, प्राणान्तेऽपि प्रतिश्रुतम् ॥ ९६॥ किन्तु यूयं| समायात, तत्र प्रापयितुं मम । यथा न जायते लोके, कलङ्कः शीलगोचरः॥१७॥ तथेति प्रतिपद्याथ, श्वशुरौ| सहितौ तया । चेलतुर्युक्तमुक्तं हि, श्रद्धेयं द्विषतामपि ॥९८॥ प्रयाणैरनवच्छिन्नैगच्छन्तौ तौ स्नुषान्विती । टा ग्राम जीवहराभिख्यं, प्रापतुस्तत्र तस्थतुः॥ ९९ ॥ तत्र माधवभद्देन, सन्ध्यायां तौ खमन्दिरम् । निन्याते स्नूषया सार्द्ध, स्लपितो चारुवारिभिः॥१०॥ तदर्थ क्रियमाणायां, रसवत्यां सविस्तरम् ॥ मूषकार्थे फणीधावन्नपततीमने
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy