________________
त्रायाः, श्राद्धपुत्रीभिरादितः । अवर्द्धिष्ट सहाया हि, तादृशो भावि यादृशम् ॥ ७० ॥ साथाषाढचतुर्मासे, | श्राविकाभिः समन्विता । चैत्यप्रपार्टी चैत्येषु, विदधे भावभूषिता ॥ ७१ ॥ सा साध्वी वसतौ गत्वा, नत्वा साध्वीरुपाविशत् । धर्मश्रीगुरुणीवाऽधात्तत्पुरो देशनामिति ॥ ७२ ॥ मिथ्यात्ववासनाऽत्यन्तवासितस्य शरीरिणः । अनन्तोऽयं गतः कालो, नत्वजायत निर्वृतिः ॥ ७३ ॥ सम्यक्त्वामरशाखी तु, यन्मनोभुवि रोहति । क्रीडन्ति तत्करक्रोडे, शक्रचक्रधरश्रियः ॥ ७४ ॥ किं चात्रामुत्र दुर्वारदुःखसंभारकारणम् । न रात्रौ भोजनं जातु, युक्तं कर्त्तुं विवेकिनाम् ॥ ७५ ॥ असन्तुष्टा इवात्यन्तं भुञ्जते ये दिवानिशम् । शृङ्गाद्यभावतस्तेषां पशुभ्यो लक्ष्यते|ऽन्तरम् ॥ ७६ ॥ सूक्ष्मासूक्ष्मत्रसप्राणिघाता दुर्गतिहेतुकम् । निशाशनं न कर्त्तव्यं, कदाचन हितेच्छुभिः ॥७७॥ तां श्रुत्वा प्रतिबुद्धा सा, जिनं देवमशिश्रियत् । गुरून् साधून जिनोपज्ञं, धर्मतत्त्वं च भावतः ॥ ७८ ॥ सर्वदातः परं रात्रौ न करिष्यामि भोजनम् । जैनागमेषु वेदेषु, स्मृत्यादौ च निवारितम् ॥ ७९ ॥ इत्यङ्गीकृतस| म्यक्त्व निशा भक्तव्रतामिमाम् । वर्षान्ते सोमिलो भर्त्ता, श्रीवर्द्धन पुरेऽनयत् ॥ ८० ॥ निशाभोजननियमं सर्व| स्वमिव तत्र सा । अपालयत्-प्रतिज्ञातं, नान्यथा हि दृढात्मनाम् ॥ ८१ ॥ ततः श्वश्रूननान्द्रायाः सर्वाः कुलमहत्तराः । तां प्रति प्रोचिरे भद्रे ?, किमारब्धमिदं त्वया ॥ ८२ ॥ रजनी भोजनत्यागकुलाचारो न वस्तव । न कर्त्तुमर्हसि त्वं तं, कुलनार्यः कुलक्रमात् ॥ ८३ ॥ नीरङ्गीच्छादितास्याऽथ वसुमित्राऽवदन्मृदु । न विचारेण मां यूयं, किं तु प्रवाहः ॥ ८४ ॥ कुलक्रमागतो धर्मो भवतां यदि सम्मतः । तर्हि धम्मिषु धौरेयाः, व्याधधीवर
ब्रूत
44.4%