________________
चैत्सवन्दन- मियं लक्ष्मीः, सम्पत्तिरपराऽपि मे । अधीना भवतोः सर्वा, कृतपुत्रोपकारयोः॥५४॥श्रीदेवीदेवयशसौ स्वपु-कुलकवृत्तिः
यौ मत्सुताय भोः। दत्त्वा मदर्द्धराज्यस्य, भागिनौ भवतां युवाम् ॥ ५५॥ अथ तावूचतुर्भूपं, देहं गेहं श्रियः कनी । तवायत्तं समस्तं नौ, किमतः परमुच्यते? ॥५६॥ ततस्ते कन्यके काम्यकलाकौशलकालिते । पर्यणैषीत् कुमारः साक, रतिप्रीती इव स्मरः॥ ५७ ॥ भुञानस्य सहामूभ्यां, भोगभङ्गी मनोरमाम् । दौगन्दिकसुरस्येव, तस्य कालः कियान् ययौ ॥५८॥ राजा विजयधर्मोऽथ, जिगृहीषुव्रतं द्रुतम् । राज्याभिषेकमाधत्त, श्रीधर्मस्योचितीबुधः॥५९॥ राज्यं संत्यज्य लात्वा च, जरावस्थोचितं व्रतम् । प्रेत्यशर्मकरं धर्म, कृत्वा देवोऽभवद्दिवि &|॥६०॥ श्रीधर्मस्य च धर्मेण वसुधां शासतः क्रमात् । श्रीदेवीदेवयशसोर्जज्ञतुस्तनयोत्तमौ ॥११॥ अगादतिशयज्ञानी, धर्मबोधाभिधो मुनिः। पुरोद्याने जनाम्भोजबोधप्रद्योतनोऽन्यदा ॥६२॥ श्रीधर्मो धर्मराजाभः, श्रुत्वा हृष्टस्तमागतम् । सान्तःपुरपरीवारः, सद्भक्त्यैत्य नमोऽकरोत् ॥ ६३ ॥ भवनिर्वेदजननी, देशनां मुनिरप्यथ । चकार सर्वसंसारनिस्तारणपरायणः॥ ६४॥ देशनान्तेऽथ पप्रच्छ, राट् मुनि केन कर्मणा । अहं देवयशोदेवी जज्ञिव श्वित्रिणाविति ॥६५॥ सुकृतं किं कृतं पूर्व, श्रीदेव्या विश्वचित्रकृत् । यत्स्नानाम्बुलवस्पर्शात्, |पट आवां बभूविव ॥६६॥ अथोचेऽतिशयज्ञानादर्शसंक्रान्तविष्टपः । धर्मबोधाभिधः साधुस्तत्प्रबोधकृते कृती[8 ॥६७ ॥ श्रीवर्द्धनपुरे विनोऽग्निमित्रो नैष्ठिकोऽभवत् । सावित्री प्रेयसी तस्य, तनयः सोमिलाभिधः ॥ ६८॥ स्नुषाऽथ वसुमित्राख्या, नवोढा सा पितुर्ग्रहे । इयायोजयिनीपुर्या, घनागमसमागमे ॥ ६९॥ मित्रत्वं वसुमि
॥
८
॥