________________
माधायाभिधत्ते स्म नृपं वणिम् । मौक्तिकोपायनं कुर्वन् , दन्तद्युतिततिच्छलात् ॥ ३८॥ अगदंकारदुर्वारश्वित्ररोगातुरा पुरा । देव! देवयशा एषा, समजायत मत्सुता ॥३९॥ सुताया धनदेवस्य, श्रीदेव्याः लानवारिणा । कुलदेव्युपदिष्टेन, नीरुजा साऽभवत्तराम् ॥ ४०॥ ततो देवयशा बाल्यचापल्यान्मत्सुताऽसको । पस्पर्श पटह तेऽद्य, युक्तं यत्तद्विधीयताम् ॥ ४१॥ धनदेवमथाकार्य, राजाऽभाषिष्ट सादरम् ।कृतपुण्योऽसि यस्यास्ति, श्रीदे |वीत्यद्भुता सुता॥४२॥ यत्स्नानपयसः स्पर्शाहुहिता वसुतेजसः।जातरूपोल्लसद्रूपा, संजाता श्वित्रगायपि ॥४३॥ ततो ममोद्वहस्यापि, श्वित्ररोग निवारय । खसुतास्नाननीरेण, कुरु राज्यार्द्धमात्मसात् ॥४४॥ अचीकथदथ |श्रेष्ठी, भूनाथं प्रतिभक्तिभाग । तत्ककर्णाकपालीषु, किरन्निव सुधारसम् ॥४५॥ दान्तदुर्दान्तखग्रामवाजिनः |शान्तचेतसः । मुनेरेव प्रभावोऽयं, देव्या वा देव युज्यते ॥४६॥ कथं घटामटाव्येत, स मदीयसुताम्भसि । तारास्वपि नतारासु द्युतिः प्राद्योतनी भवेत् ॥४७॥ श्रीदेव्याः स्लाननीरेण, यच्च देवयशाः प्रभो?। नितरां नी-14 रुजा जज्ञे, घुणाक्षरनयः स तु ॥४८॥ भूपोऽवादीन्मेति वादीः, श्रेष्ठिन् ? यच्छ्रयते पुरा । विशल्यायाः कर-| | स्पर्शाद्विशल्योऽजनि लक्ष्मणः॥४९॥ प्राग्भवारोपितानल्पधर्मकल्पमहीरुहोः । स्त्रीपुंसयोः प्रभावोऽयं, न महानप्यसंभवी ॥५०॥ युग्मम् ॥ श्रेष्ठीति भूभुजादिष्टः, शिष्टप्रष्टः प्रकृष्टधीः । श्रीदेवीलाननीरेणाभ्यषिञ्चद् राजनन्दनम् ॥५१॥ तेनासौ सिक्तमात्रोऽपि, घनेनेव रुजोज्झितः। सवितेव क्षणादेव, व्यद्युतत् कायकान्तिभिः ॥५२॥ अमन्दानन्दमेदखी, मेदिनीपतिरभ्यधात् । श्रेष्ठिनौ प्रति सप्रीतिबहुमानपुरस्सरम् ॥५३॥ इदं राज्य