SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ रादितस्ततः साग पतिता इवाभुः॥६॥ अशोकश्रीरशोकश्रीः, शोणपाण्यंहिपल्लवैः । बभूव दयिता तस्य, लक्ष्मीलक्ष्मीपतेरिव ॥७॥ श्रीधर्मनामधेयोऽभूत् , क्षात्रधर्म इवाङ्गवान् । धीरवीरशिरोरत्नं, कुलकेतुस्तयोः सुतः ॥८॥ धनदेवाभिधस्तत्र, श्रेष्ठी शिष्टमतल्लिका । अजनिष्ट जनप्रष्ठ इव वैश्रवणः श्रिया ॥९॥ प्रेमविश्रामधामाऽस्य, धनश्रीः प्राणवल्लभा । बभूव विलसच्छीलसर्वाङ्गीणविभूषणा ॥१०॥ सांसारिकसुखाखादसक्तयोः। स्निग्धयोस्तयोः । प्रीतिमूर्तिमतीवाऽभूत् , श्रीदेवी दुहिता क्रमात् ॥११॥ कलखरा मरालीव, मत्तदन्तीव सद्ग-द। तिः। जयन्तीव भुवं प्राप्ता, या व्यराजत रूपतः॥१२॥ कलङ्कपङ्कापगमेन यस्या, आस्येन साम्यं समुपेतुकामः। शङ्के शशाङ्कः प्रतिबिम्बदम्भात्, लातीव सर्वेषु जलाशयेषु ॥ १३ ॥ शीलशालीनकौलीन्यप्रमुखाः प्रमुखागुणाः । सर्वे तामाश्रयामासुहसा इव मृणालिनीम् ॥ १४ ॥ वसुतेजाः स्फुरत्तेजा, वणिग वाणिज्यकौशली । तत्रोवास गुणावासः, कृपाधर्माभिवासितः ॥ १५॥ हृतदेवीयशारूपात्तस्य देवयशाः सुता । अभूत् श्रीधर्म४राट्सूनोः श्रीदेव्याश्चैकघस्रजा ॥ १६ ॥ रूपादिगुणमाणिक्यहरणे पश्यतोहरः। श्वित्ररोगोऽन्यदा तस्या, जज्ञे 2 दुष्कर्मदोषतः॥ १७॥ तेनासौ पाण्डुराकारा वराकी विकृताऽभवत् । वर्द्धमानः शुभोदकः, शत्रू रोगश्च किं भवेत् ॥ १८॥ तातश्चिकित्सयामास, कुत्सितां तां चिकित्सकैः। नाविरासीद् गुणः कश्चित्, प्रत्यलः को हि कर्मणि?॥१९॥ उपचाराः परेऽप्यस्याः, कृप्ता मानिकतान्त्रिकैः । प्रवाहे मूत्रितानीव, सर्वे विफलतामगुः ॥२०॥ & वसुतेजासूतस्तांतश्चिन्तया ततया तया । कथञ्चिन्निशि निद्रालुः, कुलदेव्येत्यभाष्यत ॥ २१ ॥ मर्पीयूषपू. AGRICORIANGRESCRECORGA
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy