________________
केण न भक्षणीया, यतः सिद्धान्ते पृथ्वीकायजीवानामसंख्ययानां मृत्तिकायां सद्भावो भणितोऽस्ति । तथाहि| "पुढविकाइयजीवा, सूईअग्गे य जे विणस्संति । ते आमलयसरित्था, जम्बूद्दीवे न मायंति ॥१॥ किल जिणवरेहिं भणियं, दप्पियपुरिसेण आहए थेरे । जा हुन्ज तस्स वियणा, पुढविजियाणं तहक्कमणे ॥२॥” तथा रात्रिभोजनं इहलोकपरलोकानेककल्याणकमलासंबन्धप्रतिबन्धार्गलासमानं,कुन्थुकीटिकाकीटककोलिकावृश्चिकाद्यनेकजन्तुकदम्बककण्टककेशतृणाद्यदर्शनप्रभूतानर्थसार्थनिदानम् अशेषदोषमहानिधानं खसमयपरसमयविरुद्धं सिद्धान्तप्रदीपदीपितज्ञानविलोचनः सुश्रावकजनःप्राणान्तेऽपि न रचयति, अत एव श्रीहेमचन्द्रसूरिभियोगशास्त्रे रात्रिभोजनं व्यासेधि, तथाहि-"घोरान्धकाररुद्धाः , पतन्तो यत्र जन्तवः। नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि? ॥१॥ मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्त्यं, कुष्टरोगं च कोलिकः ॥२॥ कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतितस्तालु विध्यति वृश्चिकः ॥३॥ विलग्नश्च गले वालः, खरभङ्गाय जायते । इत्यादयो दृष्टिदोषाः सर्वेषां, निशिभोजने ॥४॥ संसजज्जी-12 वसङ्घातं, भुञ्जाना निशिभोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं न ते! ॥५॥ वासरे च रजन्यां 8 च, यः खादन्नेव तिष्ठति ।शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥६॥ अन्हो मुखेऽवसानेच, यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञोऽनात्यसौ पुण्यभाजनम् ॥७॥ अकृत्वा नियमं दोषा,भोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं, न वृद्धिर्भाषितं विना ॥ ८॥ मृते खजनमात्रेऽपि, सूतकं जायते ध्रुवम् । अस्तङ्गते दिवानाथे
शि? ॥१॥ वार्डच, वितनोति यो दृष्टिदोषाः कथं न ते! ॥ ५॥च, यो द्वे द्वे घटिक ।