________________
वंशाख्यगिरिगह्वरात् । स हतान् बर्हिणो भृत्यैः, किं कुर्यात्नेन्द्रियर्जितः ॥८॥ व्यासक्ते पाचकेऽन्येधुर्हतं मांसाय बर्हिणम् । बिडालश्छलमालोक्य, धनं चौर इवाहरत् ॥९॥ बिभ्यद्भपसुतात्सूपकारः किंचिच्छिशु मृतम् । लात्वा पेचे पलं तत्कं, धिक सेवां पररंजनीम् ॥१०॥ तत्पलं भुक्तिवेलायां, सोदासः परिवेषितम् । भुक्तवानुक्तवांश्चैवं, प्रीतितः प्रति पाचकम् ॥ ११॥ अपहस्तितपीयूषयूषमाधुर्यगर्जितम् । अन्यदेदृकपलं जानन्, पचसे किं न पाचक? ॥१२॥ सूपकारः कुमाराय छलमार्गणपूर्वकम् । आदितस्तत्पलोदन्तं, यथा जातमचीकथत् ॥१३॥ व्याजहार कुमारस्तं, मारितस्य मृतस्य वा । एकैकस्य शिशोर्मासं, पाच्यं रुच्यं तदेव मे ॥ १४॥ तथेति प्रति-IN पेदानः, सूपकारस्ततः परम् । अप्राप्नुवन्मृतं बालं, जीवद्वालममारयत् ॥ १५ ॥ खं खं शिशुमपश्यन्तोऽस्तोकशोकाकुलास्ततः । पूत्कारं चक्रिरे पौराः, पुरः पुरपतेरिति ॥ १६ ॥ योगक्षेमकरे देव? प्रजानां त्वयि राजनि । नोष्णवातोऽपि यात्यूचं, का कथोपद्रवोद्भवे ॥ १७॥ भूतः प्रेतः पिशाचो वा, राक्षसोऽथ नरोऽथवा । संप्रत्यस्मच्छिशून्कोपि हरति प्रतिवासरम् ॥ १८॥ अथाऽऽश्वास्य प्रजा राजा, विसृज्य च पुरान्तरा। अलक्ष्यान् स्थाप-5 यामास खनरांस्त्रिकचत्वरे ॥ १९॥ निघ्नन् प्रच्छन्नमन्येद्युः, शिशुं सोदासपूरुषः । राजपुंभिर्निबध्याशु, निन्ये |च क्षितिपान्तिकम् ॥२०॥ नृपो जजल्प रे पाप? पापमीदृशमाचरः। कस्यादेशादथोचे स,सोदासादेशतःप्रभो ? ॥ २१ ॥ कोपातिरेककम्पोष्ठपल्लवः क्षितिवल्लभः। देशान्निर्धाटयामास, सोदासं दासवत्तदा ॥ २२॥ अटव्यामथ सोदासो, हिंस्रः श्वापदवद्भमन् । गच्छदागच्छतो मार्गे हत्वा पान्थानभक्षयत् ॥२३॥ क्रमक्रमेण सोदासः,