________________
5A5%
25
चैत्यवन्दन-कीर्षति । ज्वलति ज्वलने वल्लीं, स रोपयितुमिच्छति ॥२॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हंतुंकुलकवृत्तिः
प्रवर्तते बुद्धिः, शाकिन्या इव दुर्धियः॥३॥ ये भक्षयन्ति पिशितं, दिव्यभोज्येषु सत्खपि । सुधारसं परि॥७८॥
त्यज्य, भुंजते ते हलाहलम् ॥४॥” अत ऐहिकामुष्मिकसकलकल्याणवल्लरीवितानमूलसमुन्मूलनदन्तावलदन्तमुशलं, संसारमरुस्थलज्वलहुःखदावानलकीलाव्याकुलसकलपाणिनिर्वापणतुषारशीकरासारशिशिरसमीरस-2 ब्रह्मचारि करुणारसशोषणोग्रलूकानिलं पललं जिनप्रवचनाभिहितजीवा-जीवादितत्त्वविचाराचतुरचेतस्काः,8 स्वशरीरपोषणकरणरसिकाः पंचेन्द्रियप्राणिप्राणप्रहाणप्रगुणमनस्का ये भक्षयन्ति, ते क्रमक्रमेण पललम्पटा मानवमांसमप्यपरित्यजन्तः सोदासराजकुमारवदत्रामुत्रराज्यभ्रंशनरकावासाद्यनेकव्यापत्कदंबकां कपालीनिलीनाः सांसारिकप्रचुरविधुरभाजो भवन्ति, अत्रार्थे सोदासराजकुमारकथा लिख्यते, इलालीलावती-8 भालतिलकं भालशोभितम् । पुरत्नखचितं जज्ञे, श्रीकांचनपुरं पुरम् ॥१॥ यत्रान्तः सज्जना रेजुर्वहिरुद्यानशाखिनः । सौमनः सौरभाभोग, सुभगाःसफलश्रियः॥२॥ जितशत्रुर्नृपस्तत्र, सुत्रामेव सुरालये । बभूव वलिभू-12 मीभृत् , पक्षतक्षणदक्षिणः ॥३॥ सप्तव्यसनपाथोधिसमुल्लासनचन्द्रमाः। अनीतिवनितासक्तः, सौदासस्त-15 त्सुतोऽजनि ॥ ४॥ मांस्याकभक्षणाक्षीण, तृष्णाकृष्णाहिदष्टहृत् । दुष्टधीः स विना मांसमश्नुते स्म न भो-2|॥७८॥ जनम् ॥५॥ अन्यदा करुणामूल, धर्मकौमुदकौमुदी। महीशो घोषयामास, नगरे मारिघोषणम् ॥ ६॥ इष्टां मिष्टां दिव्यपाका, सर्वा रसवती ततः। विना मांसेन सौदासो घासग्राससमामवेत् ॥७॥छन्नमानाययामास,
A
5 *