________________
लितं यदत्र, तदस्य, नूनं तपसः प्रभावः ॥५२॥ ततोऽवधिज्ञानदृशावगम्य, स्वरूपमेतस्य शिशोरिदानीम् । उत्तीर्य ते पञ्चकुलं गृहान्तर्विशन्निषिद्धं मयका भवांश्च ॥५३॥ कृत्वा यथार्थामथ नागदत्त, इति प्रथां तस्य शिशोः फणीन्द्रः। जगाम धाम स्वकमङ्गधाम, प्रद्योतविद्योतितदिक्कलापः॥ ५४॥श्रीकान्ताया नागदत्तेन साकं, दत्वा मानं साधु भूमीधवोऽपि । प्रत्यायासीत्सेवकै सेव्यमानः, सौवावासं सर्वसम्पत्तिवासम् ॥५५॥ श्रीकान्ताक्रोडस्थितो नागदत्तोऽप्याप वृद्धिं स्तन्यपानादिभिः । साक् मिष्टांभोभिर्देवशाखीवदेव, कुर्वाख्याया भूमिकाया व नस्थः॥५६॥ हिमगुरिव कलाभिः पौरतारासुमुख्यः, सर इव परिपूर्णःस्मेरपद्मावलीभिः । अलिरिव वरिवस्यन् | साधुपादारविन्दं, सुर इव सुखमायुःसोऽन्वभून्नागदत्तः ॥५७ ॥ जिननिगदितमुद्रां धर्ममाजन्मकालं, प्रतिकलमनुसृत्यावेत्य च प्राप्तकालम् । अनशनमुपगम्याराधनाध्यानलीनो, दिवमगमदनागा नागदत्तः कुमारः॥५८॥ इत्थं क्षीणातिचारानवरतसुतपःपालनायाः प्रभावाच्छ्रीमन्तं नागदत्तं कुमरमुरगपावंध्यसांनिध्यसिद्धम् । अत्रामुत्रापि लब्ध्वातुलसुखकमलं, भव्यभावेन भव्याः, श्रुत्वा तूर्णं तदीयाचरणरसिकतां सर्वकालं कुरुध्वम् ॥ ५९॥ इति तपः फलविषये नागदत्तकथा सम्पूर्णा ।।
अधुना जीवकुलाकुलोदुम्बरफलादीनां द्वाविंशतिसंख्यानां शुद्धश्राद्धाभक्षणीयानां परिहरणीयत्वमाहपंचुंबरिचउविगई हिमविसकरगे य सवमट्टी य । राईभोयणगं चिय वहुबीयअणंतसंधाण ॥ १५॥