SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विशतो नृपस्यादृश्येन केनापि यदा निषेधः।चक्रे तदासौ विममर्श भाव्यं चित्रेण केनात्र च कारणेन ॥ २८ ॥ उत्क्षिप्य सारं घनसारगन्धसारादिभोगं नृपतिस्ततः साक् । अवोचदेवं य इहास्त्यदृश्यः सद्यः स दृश्यो भवतु प्रसन्नः ॥२९॥ सिंहासनाध्यासितदिव्यमूर्तिः, ततः स्फुटोऽभूद्धरणोरगेन्द्रः। भक्त्या हि किं दिव्यमपि प्रकामं, भवेन्न साक्षात्प्रणिपातुकानाम् ॥ ३०॥ नृपस्सपौरोऽप्यभिवंद्य तं स्राक, पप्रच्छ तत्कागमनस्य हेतुम् । अथोरगेन्द्रोपि नरेन्द्र मेवं, प्रोवाच पौरैः परितः परीतम् ॥ ३१॥ एतद्गृहस्याधिभुवोऽर्भकस्य, पुण्यश्रियाकृष्ट इहाहमा-18 गमम् । जिघृक्षताया भवता तदीय, महासमृद्धेःपरिरक्षणाय ॥ ३२॥ एतत्समाकर्ण्य नृपः सपौरोऽप्याश्चर्यतस्तं पुनरप्यपृच्छत् । कोयं शिशुः किं सुकृतं च तस्य, ततः फणीन्द्रोऽपि तमभ्युवाच ॥३३॥ वृत्तान्तमेतस्य पुरापि राजन् सर्व भणिष्याम्यधुना तु बालम् । आनाययेति प्रतिपादितः सः आनाययामास शिशुं जनन्या ॥ ३४॥ ततः समानीय शिशुं समात्रा, प्रचिक्षिपेऽहींद्रपदोरधस्तात् । शीतांबुसेकैः स शिशुः ससंज्ञो, जज्ञेऽथ संसुप्त इवाङ्गभाजी ॥ ३५ ॥ अथोरगेन्द्रो विशदप्रसाद, मनस्यमान्तं विकिरन्निवोर्ध्व । खदन्तकान्त्याभिदधे नृपाग्रे, मोदेन तत्पूर्वभवस्वरूपम् ॥३६॥ जज्ञे पुरा कस्यचिदेष सूनुर्बाल्येऽपि मातुर्मरणेऽस्य पित्रा। पत्नी नवोढा प्रबभार सा च, सापत्न्यमात्सर्यमनेन साकम् ॥ ३७॥ ततश्च सा प्रादित भव्यमस्मै, न भोजनं नैव सुखादिकं च । न वाक्यदानादि विमातृजानां, प्रायः कुतो वेप्सितवस्तुसिद्धिः ॥ ३८॥ एवं खकर्मोदयतोऽतिदुःखं, नक्तं दिवं सोऽनुभवन् क्रमेण । अनन्यसामान्यगुणालिमाला, जातीवनं यौवनमाससाद ॥३९॥स चान्यदा भव्यसरोज
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy