SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-ष्यामि वः समान् । समर्थः कोहि नाधत्ते, साहाय्यं खोपकारिणि ॥ ३० ॥ राजाद्यैर्मरणागीतै गाद्यैर्मानितो कुलकवृत्तिः हिसः। यक्षोऽवादीदमुं श्राद्धं, क्षमयध्वं द्रुतं जनाः॥३१॥ कारयध्वं च मच्चैत्यं, श्रावकप्रतिमायुताम् । शूला॥७२॥ भिन्नां च मन्मूर्ति, येन मुञ्चामि वः समान् ॥ ३२॥ इत्युक्ते यक्षराजेन, राजा पौरपरीवृतः। श्रेष्ठिनं क्षमयामास, वस्त्रायैस्सच्चकार च ॥ ३३॥ निजे गजे समारोप्य, जिनदत्तं तमाहतम् । प्रावेशयत्पुरे राजा, वाद्यनादे प्रसर्पति ॥ ३४ ॥ यथा हुंडिकयक्षस्य, चैत्यमुच्चैरसूत्रयत् । शूलाभिन्नां च तन्मूर्ति, स श्राद्धप्रतिमां नृपः॥३५॥ अथोऽपशान्तचित्तोऽभूत्स यक्षः पौरपूजितः। विनयेनानिरुष्टोऽपि, कोहि नैवोपशाम्यति ॥३६॥ इत्थं नमस्कारमहाप्रभावाचौरस्य तस्यापि च हंडिकस्य । प्रेत्य श्रियं यक्षसमृद्धिरूपं निशम्य भव्यास्तं स्मरन्तु ॥ ३७॥ इति श्रीपंचपरमेष्ठिनमस्कारप्रेत्यफलविषये हुण्डिकयक्षकथा समाप्ता । पञ्चानां परमेष्ठिनां वरनमस्कारं द्युकारस्करं, त्रैलोक्येऽप्सितपूरणे शिववधूवक्षोजहारोद्धरम्।येऽभ्यस्यन्ति जि नागमोक्तविधिना मानाष्टषष्ट्यक्षरम् , दिव्योद्यापनतोऽर्चयन्ति वृणुते सर्वेन्दिरा तत्करम् । इति परमेष्ठिनमस्कार-13 लाहलौकिकिकप्रेत्यफलविषये कथाचतुष्टयी समाप्ता ___ अथ तपश्चरणविषये अभिग्रहविशेषमाह-उद्दिमीत्यादि-अनोऽद्दिष्टशब्देन गोबलीवर्दन्यायेन यथा गाम् बलीवद चानयेत्युक्ते गोशब्देन बलीवर्दधेन्वोर्लब्धत्वात्पृथग्बलीवर्दशब्दोचारणेन गोशब्देन धेनुरुच्यते, इत्येवं लक्षणेनाष्टम्यादितिथीनामग्रतो नामग्राहं भणनादत्रोऽद्दिष्टशब्देनामावास्या प्रोच्यते, उद्दिष्टाचाष्टमीचतुर्दशी ॥७२
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy