________________
चैत्यवन्दन-पकृतिदीक्षितः॥३०॥ सावधानं पन्नगोऽपि, नमस्कारामृतं पपौ। मध्ये मरुस्थलं श्रान्तः, पिपासुरिव जीवनम् कुलकवृतिः
॥ ३१॥ चक्षुश्रवा विपद्याभूत्, मंच पन्नगनायकः । कियदेतत्वयं तीर्थकरे कार्यकरेऽथवा ॥३२॥ कीर्तिको॥७ ॥
लाहलाद्वैतं, वितन्वाना जगद्गुरोः। विस्मेरा नागरा जर्जिनधर्मकमानसाः॥३३।। कषायकलुषःसोऽपि, तापसा पसदस्तपः। कृत्वा मेघकुमारेषु, विपद्य त्रिदशोऽभवत् ॥ ३४॥राज्यमुत्सृज्य समये, परिणीय व्रतश्रियम् । मध्ये वसुन्धरं धीरो विजहार जिनेश्वरः ॥ ३५॥ श्रीअस्ताचलचूलायां स्वर्णकुंभं विभाखति । निकषा नगरं किंचित्तस्थौ प्रतिमया प्रभुः॥३६॥ ज्ञात्वा विभंगज्ञानेन, श्रीपार्श्व प्रतिमास्थितम् । उपसर्गयितुं तत्राजगामकमठासुरः ॥ ३७ ॥ ब्रह्माण्डभाण्डगर्जाभिः, स्फोटयन्तइव स्फुटम् । ज्वलत्तडिद्दीपिकाभिः, बीक्षमाणव प्रभुम् ॥ ३८॥ घोरान्धकारपूरैश्च, पुरयन्तो भृशम् दिशः। पयोधराधोरणीभिर्दारयन्तो वसुन्धराम् ॥ ३९॥ & मिलत्प्रलयकालाब्दमालालीलानुकारिणः । रचयाश्चक्रिरे तेन, घनाः खांहश्चयाइव ॥४०॥ त्रिभिः कुलकम् ॥ शापयो मुसलधाराभिः, वर्षत्सु स्तनयित्रिषु । कंठदनं विभोर्जज्ञे, दधत्स्नात्रजलश्रियाम् ॥४१॥ अहो कटरिसौन्दर्य,
सुन्दयोः सिद्धिसम्पदः। यत्कृते सहते खामी, स्वयमीदग्विडम्बनम् ॥ ४२॥ सिंहासनमथाचालीनिश्चलं पन्न-18 गेशितुः। तस्य प्रत्युपकारस्यावसरस्मरणाय वै ॥४३ ॥ विदित्वाऽवधिदीपेनासनकम्पनकारणम् । उपकण्ठ प्रभोः प्राप, धरणः सपरिच्छदः, ॥४४॥ मूर्ति स्फारस्फुटाचक्रछत्रं चरणयोरधः । वारिमात्र वारजन्मशषश्चक्रे जगद्गुरोः॥४५॥चारीकरणभङ्गीभिः, नृत्यनागमृगेक्षणम् । अग्रे सङ्गीतकं चक्रे, विश्वविस्मापकं विभोः
॥७०