________________
चैत्यवन्दन
॥६९॥
स्थलविस्तारं श्रीपंचपरमेष्ठिनमस्कारं ये क्रूरजीवापि शुभोदकर्मसम्पर्कवशात् प्रांत्यसमयेप्यासादयन्ति । ते कुलकवृत्तिः श्रीधरणेन्द्रइव नागेन्द्राविदितकमलालीलावतीरुपभुज्य क्रमक्रमेणमुक्तिकान्तया सहसर्वकालं विलसन्ति, अनाथै श्रीधरणेन्द्रकथा जनितामन्दानन्दप्रथा लिख्यते-इहैव भरतक्षेत्रे, पुरी वाराणसी बभौ । भोगार्थ भोगिनां भाग्यैराकृष्टेवामरावती ॥१॥हर्येषु हर्मिणां यत्र, स्फुटस्फटिकभित्तिषु । विचित्रास्वपि संक्रान्ताः, कान्ताश्चित्र भ्रमंती व्यधुः॥२॥ अहंच्चैत्येषु तुंगेषु, चरन्तौ शशिभास्करौ । आसीनाविव रेजाते, क्षणं यत्र श्रमच्छिदे ॥३॥ भूपालमण्डलीभालस्थलस्खलत्नखद्युतिः। तत्राभूदश्वसेनाख्यः, क्षितिपोक्षतशासनः ॥४॥बभार शासनं जैनमसावसुखलितं यथा । बलिनोऽपि महीपालास्तथैवास्यापि तत्दधुः॥५॥ तस्याग्रमहिषी वामा नाना वामानन्दीधितिः। सतीषु बिभ्रतीं रेखां प्रथमां समजायत ॥६॥ न रंभा न रतिर्न श्रीर्यस्याः साम्यपदं ययौ ।न तासामुदरक्रोडमलञ्च जिनेश्वरः॥७॥जगचेतश्चमत्कारकारिभिर्गुणराशिभिः। भेजे यस्यावपुः को वा सुस्थानं प्राप्य नाश्रयेत् ॥८॥ ज्ञानत्रितयराजिष्णुजिष्णुरान्तरवैरिणः । तमालदलनीलाङ्गः श्रीपार्श्वस्तत्सुतोऽभवत् ॥९॥ संसरत्सर्वसंसारिकारुण्यरससारणिः । नम्राऽसुरसुरश्रेणिः, सकौमार्य क्रमादगात् ॥ १०॥ प्रभावो यस्य बाल्येऽपि सूर्यस्येव प्रभाभरः। महानन्दकरो लोके, कस्य न प्रकटोऽभवत् ॥११॥ पंचाग्यादितपः कष्टं तप्यमानः सुदुस्त-18|॥६९॥ पम् । आजगामान्यदा तत्र, शठः कमठतापसः॥१२॥ मिथ्यादृष्टिजेनस्सर्वः, सर्वध्यों तन्निनंसया । अगात्सम्यग्विवेकोहि, क विना मुनिसङ्गमम् ॥१३॥ मरालवन्मृणालिन्याम, स्थितो वातायनक्षिती। पाश्चों विलोकय