________________
चैत्यवन्दन
॥६८॥
दरदन्तालिः प्रदीपाकृतिनासिका । सुवर्णकेतकीवर्ण, विजित्वरवपुष्टरा ॥८॥ कंकेल्लिपल्लवोदाम, कामांकु-कलकवचिः शकदंबका। मुष्टिग्राह्योदरीपीन, स्तनीकर्मोन्नतांघिका ॥९॥रंभास्तंभसगर्भोरुः, पद्मनालभुजालता। पद्मिनीपत्रहस्तान्जा याभूधूनां मनोहरा ॥१०॥ चतुर्भिः कलापकम् ॥ तस्या दृष्टिधनुर्यष्ट्या, कटाक्षेषून्मनोभुवा । विमुच्यावेधि मिथ्याहक, श्रेष्ठितः कश्चिदन्यदा ॥ ११॥ ततस्तयधया तस्य, सशल्यस्येव नाभवत् । आसने शयने याने, भोजनेऽपि रतिः कचित्॥१२॥तदाकूतमथ ज्ञात्वा, तत्तातेन कथंचन । सुगुप्ताद्याचिता कृच्छ्रात्पर्येणाव्यात तेन सा ॥ १३ ॥ मिथ्यादृष्टिषु तिष्ठंती, श्रीमतीपरमाहती। स्मारं स्मारं नमस्कार, पंचानां परमेष्ठिनाम् ॥ १४॥ आसनं शयनं स्थानमुत्थानं भोजनं गमम् । वस्तुनिक्षेपणादानादिकं कर्म समं व्यधात् ॥१५॥ युग्मम्-श्रीमती तस्य गेहेऽपि, सान्योन्या बाधयान्वहम् । पुमर्थान् साधयामास, धर्मकामार्थलक्षणान् ॥१६॥ जैनधर्म दधानाया, इत्थमस्या शनैः शनैः। ननांद्रादिपरीवारः, प्रचुकोप पदे पदे ॥ १७ ॥ तथाप्यचलभावा
सा, कमेवैचित्र्यचिंतनात् । खार्थ तत्याजनो धर्म, स्वार्थभ्रंशोहि मूर्खता ॥१८॥ ननांद्राद्युदितैस्तस्या, असद्दोषसानिरतरा क्रमाजज्ञप्रियो द्विष्टः, क्षद्वैः केन प्रतार्यते॥१९॥शीलादिगुणपात्रायाअपि तस्याः प्रियोऽन्यदा। धर्मद्विषाद्विरक्ताऽभूत्, धमेद्वेषो महान् यतः॥२०॥ उद्विवक्षः प्रियामन्यां तत्प्रियस्तद्वधेच्छया । पिधाय सोऽरगं |कुभ, न्यधागुप्तं गृहांतरे ॥२१ ॥ अथादिदेश तां भद्रे,? गृहान्तर्घटमध्यतः। पुष्पाण्यानीय मे देहि, देवानचामि यन तः ॥ २२ ॥ समादत्त प्रियादेश, श्रीमती धीमती मुदा। पतिवाक्यानुवर्तित्वं, मूलनीतिः कुल
SCRECRCORRENA
जैनधर्म धानाध्यचितनात् । स्वाक्षुद्रेः केन प्रताय उद्विवक्षुः प्रियामा
देषाद्विरत माजज्ञे मियो दिखार्थ तत्याजनो माहादिपरीवारः, प्राधयामास, धर्मकामासमं व्य
॥६८॥