SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ | स्मरति य इह देहीसावधानो नितांत, शिव इव शिवभाजी भूतिभाजीव स स्यात् ॥ ४९ ॥ इत्यैहलौकिकश्रीपंचपर| मेष्ठिनमस्कारफलविषये शिवश्रेष्ठिपुत्रकथानकं समाप्तम् । येच प्राच्यभवोपार्जितागण्यपुण्यसंभारा निजखांतकांतव्यूढ प्रौढश्रीमज्जिनप्रवचन रहस्यप्राग्भाराः कृत्याकृत्यादिसमस्तवस्तुविज्ञान विज्ञविवेकलोचनाधारा मिथ्यात्विसत्व चुंबको पलसंघटना कुंठिताने कदुर्गतिप्रततिछिदुरविशु| सम्यक्त्वासिधारा भव्यप्राणिनः पंचसौगंधिकतांबूलमिव श्रीमत्पंचपरमेष्ठिनमस्कारं नक्तंदिवमुपवेशनेवोत्थानेवा स्थानेवा याने वा भोजने वा पयःपाने वा खापे वाऽवबोधे वा स्वकीयमुखां भोजादश्रांतं न परित्यजति तेषां श्रेष्ठिसु| गुप्तप्रसूतश्रीमत्याइव व्याघ्रव्यालजलानलमृगारातिचौरविषधरवराहादयो दुष्टसत्वाः कृशानुतापान्नवनीतिपिंडइव विद्रवति, अत्रार्थे सकलश्रद्धालु श्रावक लोकप्रमोदप्रदायिका श्रीमत्याख्यायिका लिख्यते- बभूव पोतनाभिख्यं, पुरं खच्छैर्जनैर्भृतम् । पाथोधिरिव पाथोभिस्तारकाध्येव तारकैः ॥ १ ॥ अभ्रंलिहः सुधाशुभ्राः, प्रासादाः | श्रीमदर्हताम् । यत्र पुण्यवतां पुण्य, कोशास्साक्षादिवाऽवभुः ॥ २ ॥ तत्रार्हतः सुगुप्ताख्यः, सुगुप्तेन्द्रियपंचकः । उवासोद्यद्गुणावासो, धर्मकर्मपरायणः ॥ ३ ॥ पात्रेभ्यो गुणपात्रेभ्यो, यो दानेन धनेन च पुष्कलेन समैर्लोकैर्व्याख्ये धनदाख्यया ॥ ४ ॥ श्रीमती श्रीमती जज्ञे, तत्पुत्रीशुद्धधीमती । शृताचारविचारैकतानमानसकोटरा ॥ ५ ॥ मिथ्यात्वं मास्मभून्मूलान्ममेत्याकृततो ध्रुवं । अभूदबालाप्यबालाया, सम्यग्दर्शनधारणे ॥ ६ ॥ अकलंकेंदुतुल्यास्या, वरेन्दीवरलोचना । अर्धचंद्राभभालश्रीः, प्रवालसदृशाधरा ॥ ७ ॥ कुंदसुं - । 1
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy