SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ व्यसनवेगेन, शिवः सर्वधनं ततः। गृहाद्वातलवत्तूलं, बहिष्ठानिरकासयत् ॥ १८॥ फाल्गुनेऽश्वत्थशाखीव, तदा द्रव्यैदेलैरिव । भ्रष्टो बभूव विच्छायः, समुक्तो बंधुपक्षिभिः॥१९॥ तं निरीक्ष्यान्यदा दीन, त्रिदंड्येकः परिभ्रमन् । सानुकंपइवाप्राक्षीत्, विच्छायः किं त्वमीक्ष्यसे ॥२०॥ एवं कपालिना प्रोक्ते, धनाथी करुणखरं। प्रत्युवाच शिवश्छाया, करं नास्ति धनं मम ॥२१॥ परिवाडपि तं प्रोचे, चेद्विधास्यसि मे वचः। अनुरक्ता कनी|व श्रीस्तदा ते भविता वशा॥ २२॥ एवमुक्त परिव्राजा.सोऽवगादिश्यतां वचः । त्वत्प्रसत्त्या पिशाचीव, दूर मे यातु निःखता ॥२३॥ त्रिदंड्यूचे तमेवं चेदखंडं शवमानय । तदो द्वंद्वं नरं प्राप्य शिवोप्यूचे त्रिदंडिने ॥२४॥ स तमूचे पुनः कृष्णचतुर्दश्यां निशि खयं । अद्यैनं नवनीतं च, प्रधानं रक्तचंदनम् ॥२५॥ करवीरस्य पुष्पाणि, श्मशाने त्वं समानयेः। शिवेन विहिते सोऽथ, श्मशानो- त्रिदंड्यगात् ॥२६॥ यत्रांतकोदरे साक्षात्, प्राज्व लज्जठरानलः । ज्वलचिताछलाद्वस्त, परासुग्रासजारकः॥ २७॥ द्राक पिशाचीपिशाचौघा, बीभत्साङ्गा विभीलाषणाः । यमस्यौकस्य भूर्यस्यां, किंकरी किंकराइव ॥ २८॥ विकीर्णकुंतला यत्र, यथा जाता भयंकराः । शाकिन्यो यमकन्यावत्, क्रीडोया क्रीडनं व्यधुः॥२९॥ कीनासात् श्वेश्वरा यत्र, सुप्रशत्या शवावली । प्राप्य भूताःप्रभूता:श्रा, प्रचक्रुः कलकलारवम्॥३०॥चतुर्भिःकलापकम्॥सद्दीपमंडलं तत्र, त्रिदंडीमण्डलं व्यधात् । करवीरसुमाभ्या , मण्डलस्य च मधेनि ॥३१॥ तस्य मध्ये न्यधात्खन, व्यग्रहस्तं शवं च सः । शवाध्यान वनीतेनाऽभ्यंकाय शिवमादिशत ॥ ३२॥ वयं निर्माय मायाव्यकतानं मानसं निजं । नासाग्रन्यस्तहग्मत्र, चैत्यव. १२|
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy