________________
चैत्यवन्दन- पुरं ॥१॥ दमितारिनुपस्तत्र, जज्ञे जन्येऽरिभूभुजः। प्रदाम्यन् खभुजाभ्यां यो, यथार्था खाभिधां व्यधात् ॥२॥ कुलकवृत्तिः
यशोभद्राभिधस्तत्र, श्रेष्ठ्यभूद्वर्धितर्द्धिकः। धर्मकल्पद्रुमेलीनो, यो युग्मीव महासुखी ॥३॥ अर्हडिंबार्चनं चक्रे, ॥६६॥
त्रिकालं यःसदादरात् । दिनांते च निशान्ते च, प्रतिक्रमणमादधे ॥४॥ सामायिक समादत्त, पर्वान्हे पौषधं च यः । मुनिवत्सर्वजीवेषु, प्रावर्तिष्ट समाशयः, ॥५॥ शिवोऽभूदंगभूस्तस्य, द्यूतादिव्यसनेषु यः । काकपाक-2
इवारक्तः, पुरीषावकरेष्विव ॥६॥ चंदनद्रुमवन्नित्यं, भुजंगैः परिवेष्टितः । स्वविनाशभयाच्छिष्ठदुर दूरं | * विहायियः॥७॥ अन्वशात्तं पिता नित्यं, वत्स धर्म विना नहि । अर्थकामावृते दुग्धं, नृणां द्धिघृते इव MIn८॥ वत्साधत्स ततः शश्वत्, त्रिसंध्यं देवपूजनं । वन्दनं द्वादशावर्त, विधिवचैत्यवंदनम् ॥९॥ तत्वस्य-12
दीपिका चारुकारुण्यरसकूपिकां । मिथ्यात्वोन्मंथिकां वत्स, सद्गुरोर्देशनां शृणु ॥१०॥ स इत्थं भणितः पित्रा, नाधाद्धर्म मनागपि । बुध्यते क्लिष्टकर्माः किं, सूपदेशशतैरपि ॥११॥ पुनरूचेऽन्यदा तं स, धर्मकृत्यानिवत्स ते । आदिश्यं तमयानित्यं, नचांगीचक्रिरे त्वया ॥१२॥ धर्मकृत्यं तदद्यक, कक्षीकुरु ममाग्रहात् । तात दाक्षिण्यतःसोप्यादिश्यतामित्यभाषत ॥ १३॥ यशोभद्रोप्यदोऽवादीच्छिवंप्रति शिवावहं । स्मरेः पंच|नमस्कार, संकटेविकटेस्थिते॥१४॥अंगीचकार तत्सम्यक, सोप्युद्भतशुभोदयः। उपादत्ते वच: प्रचिरुक्तमुच्चे:श्रवा अपि ॥ १५॥ यशोभद्रोऽथ कालेन, धर्मध्यानकतानहृत् । आयुःक्षये ययौ स्वर्ग, विविधाराधनाः स्मरन् ॥१६॥ कदाचिदथ वेश्याभिः कदाचित् यतकृन्नरैः। नटैर्विटैः कदाचिच्च, शिवश्चिक्रीड दुर्मतिः॥ १७॥ एवं|