SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन कुलकवृचिः ॥६४॥ स्तुति पठित्वा, सिद्धाणं बुद्धाण, मिति सूत्रं पठेत् , अत्र च पंचसु गाथासु पदे पदे एकैका संपत्, सर्वसंख्या विंशति संपदो भवंति, ततो वेयावच्चगराणमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्गादि कृत्वाऽधिष्ठायकस्तुति भणेत्, तत उपविश्य पूर्वोक्तविधिना शक्रस्तवं कथयित्वा, जावंति चेइयाणं, इति गाथां सकलशाश्वताशाश्वतचैत्यवंदनसूचिकां पठेत् , तत ऋज्वीभूय, इच्छामि खमासमणो वंदिउं जावणिजाए, निसीहियाए मत्थएण वंदामि, इति भणन् क्षमाश्रमणं दत्त्वा, संजुःसन् जावंति केई साहु इत्यादि गाथाया अर्द्धतृतीयद्वीपसमुद्रवर्तिनोऽष्टादशसहस्रशीलांगधारिणः पंचसमितिसमितां स्त्रिगुप्तगुप्तान् पंचमहाव्रतप्रतिपालकांत्रिदंडविरतान् सकलसाधूनमस्कुर्यात्, ततो नमोऽर्हत्सिद्धाचार्यों इत्यादि भणित्वा श्रीअर्हत्स्तोत्रं कथयित्वा, मुक्ताशुक्तिकमुद्रया जय वीराय, इत्यादि दंडकं पठेत्, इत्येवं चैत्यवंदना संपनीपद्यते, येत्वेतां परिपूर्णचैत्यवंदनां यथोक्तविधिना भावसारं विदधति ते त्रिदशशऋचक्रवर्द्धचक्रवर्तिमांडलिकादिसकलसंसारिककमला: |पाणी कृत्य नित्यानन्दसुभगंभावुकया निर्वाणवरवर्णिन्या सह सदा विलसंति, येतु गृहचिंतापण्यव्यवहारादिव्यापारव्यासक्तचेतसोतरांतराक्षरपदालापकान्मुंचतो लुप्ताक्षरमात्राबिंदुचैत्यवंदनसूत्रमुच्चैःखरेण मीनेन चोचरन्तो| | दिगंतराण्यवलोकमाना जिनमुद्रादिमुद्रात्रयविरहिताःसंपत्खेव तिष्ठतःप्रवाहतश्चैत्यवंदनां कुर्वति'न ते यथोक्तचैत्यवंदनाफलभाजो भवंति, तेषां तु चैत्यवंदनाद्रव्यचैत्यवन्दनैव श्रुते,गीयते कचित्तु नगरपामादौ देवगृहायभावे सुश्रावकेण गृहप्रतिमायाः पुरतः पौषधशालायां स्थापनाचार्याग्रतो वा संपूर्णा चैत्यवंदनां विधेया, यस्तु गृहनि-18
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy