________________
चैत्यवन्दनमाणमवग्गहनिद्दिठो होइ पुत्वसूरीहिं । उक्कोस सहिहत्थो, जहन्न नवसे समन्भिमओ ॥ १३॥ तंबोलपाण
कुलकवृतिः भोयाण, पाणहत्थीभोगसुयणनिट्ठिवणो । सुत्तूचारं जूयं, वजाइ जिणमंदिरस्संतो ॥१४॥ इरियावहियाए, ॥६३॥
अप्पडिक्कताए न कप्पइ । किंचि चेइयवंदणसज्झावस्सयायाई-इत्याद्यागमवचनादैर्यापथिकी प्रतिक्रम्यैव परिपूर्णचैत्यवंदना विधीयते । अतः प्रथमत ऐर्यापथिक्या अष्टौसंपदः प्रतिपाद्यते, 'इच्छामिपडिक्कमिउ' मित्यारभ्य, 'विराहणाए' इतियावदेका संपत्। 'गमणागमणे,'इति द्वितीया। 'पाणकमणे, इत्यारभ्य, हरियक्कमणे,' इति यावत्तृतीया । 'उसाउत्तिंगे'इत्यारभ्य, 'संताणासंकमणे,' इति यावच्चतुर्थी। 'जे मे जीवाविराहिया,' इति पंचमी,।' "एगिदिया' इत्यारभ्य, पंचिंदिया, यावत्षष्ठी।'अभिहयावत्तिये' त्यारभ्य, तस्स मिच्छामि दुक्कडमिति सप्तमी।। तस्सुत्तरीकरणेण' मित्यारभ्य, 'ठामिकाउस्सग्गमिति, यावष्टमी । एतदेवोक्तं-'पढमा विराहणाए, गमागमणमि तह भवे बीया।हरियक्कमणे तईया, संकमणे तह चउत्थीओ ॥१॥"जीवा विराहिया पंचमी य, पंचिंदिया भवे छट्ठी। मिच्छामि दुक्कडं सत्त, अट्ठमी ठामि काउस्सग्गं ॥२॥ ततो अन्नत्थउससिएणं' इत्यादि
दंडकं, 'अप्पाणं वोसिरामीति'पर्यंतं पठित्वा, श्रावकः कायोत्सर्ग कुर्यात्, कायोत्सर्गे चतुर्विंशतिस्तवं, चंदेसुसनिम्मलयरा, इति यावचिंतयेन्नमस्कारेण कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं परिपूर्ण पठेत् । तत उपविश्य|8॥६३॥
भूमिकान्यस्तजानुः मुखप्रदेशे योजितकरयुगलः शक्रस्तवं पठेत, तत्र च 'नमोत्थुण मित्यारभ्य भगवंताण-| मिति, यावत्प्रथमा संपत् । ततः सयंसंबुद्धाणमित्यंता, द्वितीया संपत् ततः पुरिसवरगंधहत्थीण, मित्यंता तृतीया
ॐॐॐॐॐॐॐॐ