________________
परिचिंतयन् सकलसंघमेलापके मूलनायकविप्रतिमाया दक्षिणभागे तिष्ठन् त्रिविधावग्रहमध्यादेकस्मिन्नवग्रह वर्तमानो दशाशातनाश्च परिहरन् परिपूर्णा चैत्यवन्दनां कुर्यात् । अथ दशत्रिकादिखरूपनिरूपणाय शास्त्रांतरगाथा लिख्यन्ते,-तन्नि निसीही तिन्नि य पयाहिणा, तन्नि चेव य पणामा । तिविहा पूया य तहा, अवत्थतिय भावणं चेव ॥१॥ तिदिसि निरक्खणविरई तिविहं भूमीपमजणं चेव तिक्खुत्तो । वनाइ तियं मुद्दा |तियं च, तिविहं च पणिहाणं ॥२॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाणतिकलं । कुणइ नरो उवउत्तो,
सो पावइ सासयं ठाणं ॥३॥ जिणभवणाइपवेसे, निसेह वि सया निसीहिया तिन्नि । मणवइतणूणमंते, |जिणुतिति पइक्खणा तेण ॥४॥ तिपणाम करणमेयं, जुत्तं मणवयणकायभेएणं। पुप्फामिसथुइभेया, तिविहा
पूया इमा होई ॥५॥ छउमत्थसमोसरणस्थ, तहय मुक्खत्थतिन्निवत्थाओ। तिदिसि निरक्खण विरई, तिरिशानिरया कम्मभूमीसु ॥ ६॥ जो गुत्तिय भेएणं भूमीइ पमज्झणं तिहा भणियं । अक्खरअत्थोपडिमा, भणियं 8||
वन्नाइ तियमेयं ॥७॥ जिणमुद्दा जोगमुद्दा, मुत्तासुत्तीइतिन्निमुद्दाओ। कायमणोवयण, निरोहणं च पणिहाण |तियमेयं ॥८॥ चत्तारि अंगुलाई पुरओ; ऊणाइँ जत्थ पत्थिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा [॥९॥ अण्णोणंतरि अंगुलिकोसागरेहिं दोहिं हत्थेहिं । पद्योवरिकुप्परसंहिएहिं तह जोगमुद्दत्ति ॥१०॥ मुत्तासुत्ती मुद्दा, समा जहिं दोवि गन्भियाहत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्गत्ति ॥११॥ जिणपडिमाए वामम्मि, इत्थिया दाहिणे ठिओ पुरिसो। जिणवंदणं करेई, जहन्नओ नव य हत्थठिओ ॥ १२॥ जिणपडि