________________
मूलस्सेसाज्जाए वाले भवनंमि वंभणाहवणं । तक्कहसवणं दाणं गिहगमणं भोयणाईयं ॥ १७ ॥ व्याख्या - मूल आश्लेषानक्षत्रजाते बालके गृहे ब्राह्मणाकारणं तदुक्तक्रियाकरणं च तेषां ब्राह्मणादीनां कथाश्रवणं, ब्राह्मणतापसादिभ्यो गोतिलतैलवस्त्रादिदानं, ब्राह्मणादिगृहेषु बहुमानार्थं गमनं, ब्राह्मणादिभ्योभोजनादिदानं, । अथ लोकोत्तरदेवगतमिथ्यात्व माह
| एवं लोइयमिच्छं देवगयं गुरुगयं च परिहरिडं । लोउत्तरे विवज्जइ परतित्थिय संगहियबिंबे ॥ १८ ॥ | जत्थ जिनमंदिरंमि वि निसिप्पविसोवलाण समणाणं । वासोय नंदिवलिदाण पहाणनहं पइट्टा य ॥ १९ ॥
तंबोलाई आसायणाओ जलकीलदेवयंदोलं । लोइयदेवगिहेसु व वहई असमंजस एवं ॥ २० ॥ तत्थवि सम्म दिट्ठीणं सायरं सम्मरक्खणपराण । उस्सुतवज्जगाणं कप्पइ सवसाण नो गमणं ॥ २१ ॥ अथ लोकोत्तरगुरुगतंमिथ्यात्वमुच्यते, जे लोगुत्तमलिंगालिंगियदेहावि पुष्फतंबोलं । आहाकम्मं सर्व्वं जलं फलं चैव सच्चित्तं ॥ २२ ॥ भुंजंति घी पस ववहारं गंथसंग्रहं भूसं । एगामित्तन्भमणं सच्छंदं चिट्ठियं वयणं ||२३|| चेइयमढाइवासं वसहीसु विनिश्चमेव संद्वाणे । गेयं नियचरणाण ट्ठाविणम वि कणयकुसुमेहिं ॥ २४ ॥ तिविहं तिविहेणं मिच्छत्तं जेहि वज्जियं दूरं । निछयओ ते सड्डा अन्नेओण नामओ चेव || २५ || जिणवयमयाणुसारा एवं पालिंति जेउ सम्मत्तं ।