SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन व्याख्या-मृतकार्थे शंडविवाहः, ज्येष्ठ शुक्लत्रयोदश्यां ज्येष्ठिन्यां सक्तुकादिदानं, अमावास्यायाम् जामातृप्र कुलकवृत्तिः भृतीनां भोजनकारणं, धर्मार्थ कूपादिखननं, क्षेत्रादौ गोचरणदानं, विवाहे जन्ययात्रिकागमने सहिंडनक, ॥६१॥पितॄणां निमित्तं भोजनात् हंतकारदानं । वायसविडालमाई पिंडोत्तरुरोवणं पवित्तयओ। तालायरकहसवणं गोधणमहइंदयालं च ॥ १५॥ __ व्याख्या-काकमार्जारादीनां पिंडिकादानं, पिप्पलनिंबादिवृक्षरोपणं, भाद्रपदकृष्णचतुर्दश्यां पवित्रककरणं, अनंतव्रतं, तालाचरब्राह्मणादीनां कथाश्रवणं गोधनपूजनं इन्द्रजालदर्शनं, धम्मग्गिट्रय नडपिच्छणं च पाइकजुब्भदरिसणयं ॥ व्याख्या-धर्मार्थमग्निप्रज्वालनं, नटप्रेक्षणकादिनिदर्शनं, पदातियुद्धदर्शनं । इति लौकिकदेवगतमिथ्यात्वमुक्तम् । अथ लौकिकगुरुगतमिथ्यात्वमुच्यते। एवं लोयगुरूणवि नमणं दियतावसाईणं ॥१६॥ 18॥६१॥ व्याख्या-लौकिकगुरूणां ब्राह्मणतापसादीनां नमनं नमस्कारकरणं, ब्राह्मणाग्रे पाडण इति भणनं तापसाग्रे ओं नमः शिवायेति भणनं च, 156
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy