________________
व्याख्या-भाद्रपदमासे अर्कषष्ठीकरणं, माघशुक्लतृतीयायां गौरीभक्तं, सपत्नी पूर्वजपितृणां प्रतिमाकरणं, उत्तरायणदिने विशेषस्नानादिकरणं, भूतानां शरावदानं, आश्विनशुक्लगोमयतृतीयायाम् , देवस्स सुयणउहाण आमली कन्हपंडवाणं च । एक्कारसीतवाइं परतित्थे गमणखणकरणं ॥११॥ | व्याख्या-वासुदेवस्य खापे उत्थाने च, तथा फाल्गुनशुक्लपक्षे आमलक्यां-ज्येष्ठशुक्लपक्षे पाण्डवानां, एकादश्यां च सर्वमासेषु तासूपवासादिकरणं, परतीर्थे यात्रोपयाचितादिकरणम् । सद्धंमासियछम्मासियाइं पवदाण कन्नहलतिहओ।जलघडदाणं लाहणयदाणमविमिच्छदिट्रीणं ॥१२॥
व्याख्या-श्राद्धं मासिकषण्मासिकसांवत्सरिकाणि, प्रपादानं, धर्मार्थ परकीयकन्यायाः पाणिग्रहणकारणं, षष्ठ्यादितिथिष्वकर्तनं, दध्यविलोडनं च, मृतकार्थं जलघटदानं, मिथ्यादृष्टिगृहेषु लाहणकदानम्, । कोमारियाइभत्तं धम्मत्थं चच्चरीओ चित्तंमि । अस्संजयलोयाणं अखयतइया अकत्तणयं ॥ १३॥ | व्याख्या-कुमारिकाभोजनदानं, धर्मार्थ चैत्रमासे चचरीदानं, वैशाखशुक्लअक्षयतृतीयादिनेऽकर्त्तनं, लाहण कादिदानं च, संडविवाहो जिट्रिणिअमावसाए विसेसउ भजं । कूवाइखणणगोयरसहिंडणंपि य रहंतयई ॥ १४ ॥
CAKACAKACACC+C%ASA
चैत्यव. ११