SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कुलकवृत्तिः चैत्यवन्दन॥६ ॥ देयससत्तमि नागपंचमी मल्लगाई मा कुणं । रविससिवारेसु तवो कुदिद्विगुत्ताई सुरपूया ॥७॥ व्याख्या-शुक्लसप्तम्यां वैद्यनाथादेर्देवस्य सप्तम्याश्च पूजनं उपवासादिकरणं, प्रतिगृहं स्त्रीभिः कणभिक्षा च, श्रावणे (फाल्गुने) शुक्लनागपंचम्यां नागपूजनं, पुत्रादिजन्मनि मातृशरावाणां बूढानामिकानां भरणं, आदित्यसोमवारयोरेकासनादितपःकरणं, मिथ्यादृष्टिगोत्रदेवता पूजा नवरत्ताइसु तवपूयमाइ ब्रहअट्रमग्गिहोमं च ।सुन्निणि रूप्पिणि रंगिणि प्रयाघय कंबलोमोहो॥८॥ ___ व्याख्या-आश्विनचैत्रमासशुक्लपक्षयोर्नवरात्रयोर्नागदेवता पूजा उपवासादिकरणं च । बुधाष्टम्यां अग्निकारिका करणं सुवर्णरूप्यरंगितवस्त्रपरिधानदिने सोनिनीरूपिनीरिंगिणीदेवता विशेषानाश्रित्य विशेषपूजालाहणिकादि दानं च, माघमासे घृतकंबलदानम्| कज्जलतईया तिलदभदाणमवि जंजलंजलीदाणो। सावणचंदणछट्टी गोपुच्छाइसु करुस्सेहो ॥९॥ व्याख्या--भाद्रपदकृष्णकज्जलतृतीया, शुक्लातुहरितालिका तयोःकजलीदेवतापूजादिः, मृतकार्थ जलांजलिदानं तिलदर्भदानं च, श्रावणशुक्लचंदनषष्ठी, गोपुच्छादौ हस्तोछेदः धात्वादिना हस्तक करणंअक्कछट्टी गोरीभत्तं च सवत्ति पियरपडिमाओ । उत्तरअयणं भूयाणमल्लगं गोमयतिइज्जा ॥१०॥ SACAREERACCORDCORE ॥६०॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy