________________
PARA**************THIS
व्याख्या-कार्यारंभे हट्टोपवेशनादौ लाभादौमांगलिक्याथ विनायकादीनां नामग्रहणं, चंद्ररोहिण्यो गीतगा-13 नादि, विवाहे विनायकस्थानं
छट्रीपूयण मा कुण ठवणवीयाइ चंददसियं च । दुग्गाईणोवाईयतुत्तलयगहायमहिमं च ॥४॥ व्याख्या-पुत्रजन्मादौ षष्ठीदिने, रात्री षष्ठीदेवता पूजन, विवाहादिमहोत्सवेषु मातृणां स्थापनं, शुक्लद्वितीयायां चंद्रप्रति दशिकादानं, चंडिकादीनामुपयाचितकरणं, तोतुलाग्रहादि पूजनम्
चित्तट्टमि महनवमी रविहरनिक्खमणसूरगहणाई । होलियपयाहिणं पिंडपाडणं थावरे पूया ॥ ५॥ व्याख्या-चैत्रशुक्लाष्टमीनवमीदिने गोत्रदेवताविशेष पूजनं, माघशुक्लषष्ठ्यां सूर्य रथयात्रा, सूर्यचंद्रग्रहणादौ । विशेषतः लानदानप्रतिमादि पूजनानि, रजोमहोत्सवदिने होलिकायां प्रदक्षिणादानं, पितॄणां पिंडदानं, शनिवारे पूजार्थ विशेषतस्तिलतैलादिदानम्
दुवट्ठमिसंकंती पूयारेवंतपंथदेवाणं सिवरत्ति । वच्छवारसिखित्तेसीयाए अच्चणयं ॥ ६॥ व्याख्या-भाद्रपदशुक्लदूर्वाष्टमीदिने विशेषपूजादिकरणं च, सूर्यसंक्रांतिदिने विशेषपूजालानदानादिः, रेवंतपंथदेवतयोः पूजनं, फाल्गुनकृष्णचतुर्दश्यां शिवरात्रौ रात्रिजागरणादि, भाद्रपदवदिवत्सद्वादशीकरणं, है क्षेत्रे शीताया हलदेवतायाः कृषिप्रारंभे अर्चनम्
CARRICANSPIRICARRIGANGS