SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ XAASARALAACY मादीनां, षष्टारमादितपोऽपारममारपारावारनिपातहेतु: मिद्धान्ने श्रुनधरैर्गीयते । तथाहि, "नाणं चरित्त हीन लिंगग्गणं च दंमणविहणं । मंजमहीणं च नवं जो चरह निरच्छयं तस्म ॥१॥” तथा-अन्ये तीर्थ गंगायमुना सरस्वतीत्रिपुष्करपंचनदादिलौकिकतीर्थे सम्यग्दृष्टिश्रावको धर्मार्थ स्नानं न कुर्यात् । यतस्तत्र स्नाने अप्कायानेकपूतरमत्स्यकच्छपादिजीवविनाशेन घोरपापपंकेन शरीरिणां शुद्धदानशीलतपःसत्यवचो विकलानामधिकतरमात्मनो मालिन्यमेव संजायते । न कश्चन शुद्धिलेशोऽपि । यत उक्तं, “मिथ्यादृशामेव शास्त्र, आत्मानदीसंयमतोयपूर्णा सत्यावहाशीलतटादयोर्मी। तत्राभिषेकं कुरुपांडुपुत्र न वारिणा शुध्यति चांतरात्मा॥१॥” तथा मिथ्यादृष्टितीर्थे सुश्रावको गोदान तिलदानरूप्यदानसुवर्णदानपिण्डदानादि दानं न कुर्यात् । न दद्यादित्यर्थः । अतो मिथ्यादृष्टितीर्थे प्रायः पविधजीवनिकायरक्षारूपसंयमबहिष्कृतेभ्यः सकलसारासारवस्तुग्राहिभ्यः सागरवदु:पूरेभ्यः परमपरिग्रहारंभपरेभ्यः समस्तदेवासुरव्यंतरवशीकरणचतुरब्रह्मव्रतरहितेभ्यः पशुवन्नक्तंदिवं चतुर्विधाहारनिरतेभ्यो ब्राह्मणादिभ्यएव दानं दीयमानं न संसारसागरनिस्ताराय मंपनीपद्यते । प्रत्युत सकलक्लिष्टकमबन्धायैव भवति । तथाचोक्तं-"दाणं दिपणं नरवर अफलं, न जुहवइ एस परमत्थो । पत्ते तं पुन्नफलं हवइ अपत्ते अपुन्नफलं॥१॥” इंदियकसायगारव निम्महणो छिन्नबन्धणो धणियं । पंचमहत्वयजुत्तो, नाणाइ जुओ मुणी पत्तं ॥ २॥ जं तव संजमहीणं नियमवितणं च बंभपरिहीणं । तं सिलसमं अपत्तं वुडतं वोलए अन्नं ।। ३॥" तथा सम्यग्दृष्टिश्राद्धो घृतदधिगुलालादिभिः छागादिभिश्च नानात्रसस्थावरजीवविघातकारित्वान्नरकांधकृपप
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy