________________
चैत्यवन्दन-तदंगीकर्तुमुचिता, तद्गीरनुभवात्तव ॥ ८३ ॥ संजातबुद्धधीः सापि, तद्वचःश्रवणाजगी । चिरं मूढाप्यहं चारु, कुलकवृत्तिा
बोधिता ढंक भोत्त्वया॥८४॥ धिग्मय यचिरं सत्यं, गर्हितं हाहतं वचः। मिथ्यासुदुष्कृतं तन्मेऽतःपरं शरणंच तत्तू ॥५८॥
॥ ८५ ॥ ढंकोऽथ तामुवाचैवं, साध्विसाध्वितिविद्धिचेत् । अहंदहीश्रयाद्यापि, प्रायश्चित्तं कुरुष्व च ॥ ८६॥ तेनेति भणिता साथ, तथेति प्रतिपादिनी । मुक्त्वा जमालिमहतं, शिश्राय सपरिच्छदा ॥८७॥ हित्वा जमालिमन्येऽपि, साधवो बोधिताःसमे । ढंकेन श्रीमहावीरमन्वगुः स्थिरमानसाः॥८८॥ एकाक्येवाथ स भ्राम्यन् भूरिवर्षाणिभूतले । जनं प्रतारयामास, दुर्मतेन व्रतं चरन् ॥ ८९॥ दुष्कर्मा तदनालोच्य, प्रांते संत्यज्य भोजनं । मासार्द्ध स मृतः षष्ठे, कल्पे किल्बिषकोऽजनि ॥ ९० ॥ मिथ्याभिमानपरिकल्पित दुर्मतेन, श्रीसंघवाद्यमवगम्य जमालिमेवं । सम्यक्त्वशुद्धिरसिकाः भविकाः प्रयत्नात् , उत्सूत्रभाषियति संगतिमुज्झतासु ॥ ९१॥ इति श्रीउत्सूत्रभाषकसंस्तववंदनादिव्यवहारपरिहारविषये जमालिनिन्हवकथा समाप्ता । अधुना सम्यक्त्वप्रतिपत्ती सम्यग्दृष्टिश्रावकैः परिहर्तव्यानि, भवोरुहविस्तारमूलभूतानि मिथ्यात्वस्थानकान्याह
"धम्मत्थमन्नतित्थे न करे तवन्हाणदाणहोमाई।" धर्मार्थ नरेन्द्रासुरेन्द्रसुरेन्द्रशिवकमलावरवर्णिनीपाणिपीडनभूदेवदेशीयधर्मपुरुषार्थप्रास्यर्थ अन्यतीर्थे मिथ्यादृष्टिदेवगृहादौ तपएकादस्युपवासपंचाग्निसेवनादिरूप,
॥५८॥ सम्यग्दृष्टिःश्रावको न कुर्यात् । यतो मिथ्यादृशां क्रोधाभिध्यातचेतसां, दुदातेन्द्रियाश्चकिशोराणां, विवेकलोचनविकलानां कन्दमूलफलभक्षणसचित्तजलपानवन्हिप्रज्वालनादिसावध्यव्यापारषडिधजीवोपमर्दनपराणां, ताप