SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-वृथा ते युक्ति खेटनम् ।। ५१ ।। गुरुणां दृष्यतादोषैजल्पतः स्यात्तवैव सा । धूलिः क्षिप्ताभिचंद्र, किं क्षेप्नुः कलकवृत्तिः पतति नोपरि ॥५२॥ साध्वेव हि क्रियमाणं, कृतमित्यहतोऽदितम् । अन्यथास्य कथं विश्व, विश्वश्रद्धेय वाग्मिता ॥५७॥XM ॥५३॥ भवानपि च तद्वाक्याद्देवलोकसुखोपमम् । प्राज्यराज्यं परित्यज्य, प्रव्रज्यामाददे कथम् ॥ ५४॥ ४ तद्गत्वैतपि प्रायश्चित्तं लायर्हदंतिके । मानैषीनिष्पलं प्राप्त, संयमं जन्म च स्वकम् ॥ ५५ ॥ श्रद्धधात्यर्हतां यो नाक्षरमात्रमपि श्रुतम् । मिथ्यात्वं याति सोऽवश्यं, दुर्गतिं च ततः परम् ॥५६॥जमालिः स्थविररित्थं, बोधितोऽपि मुमोच न । कुमतं तत्तदा किं तु, तूष्णींचक्रेतरां शठः ॥५७॥ तदैव स्थविराः केऽपि, तमुन्मार्गप्ररूपिणम् ।। 3 मुक्त्वार्हत्संनिधौ जग्मुः, केऽपि तस्थुस्तदंतिके ॥ ५८॥ हित्वा द्वेधा गुरुं वीरं, तत्पक्षं प्रियदर्शना । अन्वगा-16 द्भर्तृरागोहि स्त्रीणां तातादिकाधिकः ॥ ५९॥ उक्तं च-धवानुरागोजनकादिरागान्महागरीयानिति सत्यमुक्तम् । |जमालिमत्वैदवमत्यवीरं गुरुं यदायोप्रियदर्शनापि ॥१०॥जमालिरथ कालेन, नीरुगंगाकदध्वधीः। पातयन कुमते तस्मिन् , प्रत्यहं मुग्धदेहिनः ॥११॥ हीलयनहतो वाक्यं,सर्वज्ञोस्मीति संगृणन् । विहर्तु सपरीवार:|प्रावतिष्ठाभिमानभाक ॥३२॥ यग्म-मोऽन्यदा पूर्णभदाख्ये वने चंपापरीवहिः। बीरं वप्रत्रयासीन, दृष्ट्वाभाणी, ४ान्मदाददः ॥६३॥ आरोपयस्त्वमुन्मार्ग, भगवन् गौतमादिभिः। शिष्यवंदैवतो नूनं, छद्मस्थाऽत करिष्यसि ॥ ६४ ॥ अहंतु केवलज्ञानदर्शनश्रीःपरीवृतः । सन्मार्ग स्थापयन्नहन सेत्स्याम्यस्मिन्भवेऽपि हि ।। ६५ ।। अथ तं गौतमम्वामी गुरुवीरपराभवं । नैव मोदमलंभृष्णुमध्ये संमजगाददः ॥६६॥ जमाले केवल ज्ञानी, यदिवं ॥५७॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy