________________
चैत्यवन्दन-
॥५६॥
सहितः स्वहितं व्रतम् ॥ १९॥ पत्यो प्रव्रजिते वीरात्, संयमं प्रियदर्शना । ललौ पत्या हि मुक्तायाः, स्त्रियाः
1कुलकवृतिः स्याच्छरणं पिताः ॥ २० ॥ तया साधं च राट् पुत्री, सहस्रं संयम ललौ। शिवेच्छुः कोऽनुगन्ता स्यान्नशिवाध्वाभिगामिनः॥ २१॥ विश्वालोककरः स्वामी, विजहार पुनर्धरां ॥ लोकोद्योतकरो भानुः, पदं बध्नाति किं कचित् ॥ २२॥ जमालिश्च तपश्चक्रे, दुष्करं नियमानपि । अध्यष्टैकादशांगीं च, क्रमाद्वीरः क्रमानुगः ॥२३॥ पंचशत्या महर्षीणां, सहदीक्षामुपेयुषां । मध्ये व्यधात्तमाचार्यमन्यदा ज्ञातिनंदनम् ॥ २४॥ संसारतापनिर्वाप चंद्रिकामार्यचंदनाम् ॥ अन्वंचती तपोनिष्ठा, व्याहार्षीप्रियदर्शना ॥ २५॥ विहाँ पुनरन्येद्युः, जमालिस्सप-2 रिच्छदः । प्रणम्य श्रीमहावीरं, संजुर्विज्ञप्तवानदः ॥ २६ ॥ अनुजानीहि मां नाथ, पृथक्पृथ्वी विहर्तये । अनर्थ 8 भाविनं ज्ञात्वा, ततस्तूष्णीं व्यधात्प्रभुः ॥२७॥ पुनः प्रश्नेऽपि स खामि, मौनान्यूनमतिस्तदा । अवारितमनुज्ञातमित्यनिष्टमचिंतयत् ॥ २८ ॥ ततश्च स परीवारः, श्रीवीरः खामिपार्श्वतः। निर्गत्य विहरन्नुा श्रावस्त्यां स समागमत् ॥ २९॥ तबहिस्तिदुकोऽद्याने जमालेस्तस्थुषस्ततः । रूक्षशीतारसाहारैः सदा पित्तज्वरोजनि| ॥३०॥ सोऽनलंस्थातुमासीनः, श्रोतः कृष्टइवोऽपल। आदिदेशांतिपत्साधून , संस्तराधानहेतवे ॥३१॥ सेवका इव ते शिष्या, नृपाज्ञावदरोर्वचः। तथेति प्रतिपद्याशु, प्रक्रमंतेस्म संस्तरम् ॥ ३२॥ ज्वरेण व्यथितः।
॥५६॥ सोऽथ तान् पप्रच्छ पुनः पुनः। संस्तर: संसृतः पूर्णः किं वा नाद्यापि संमृतः॥३३॥ संसृतोऽयं संस्तरक इत्याख्य-18 न्मुनयोऽपि ते । जमालिवररोगा”, झडित्यागात्तदंतिके ॥ ३४ ॥ वीक्ष्य संस्तीर्यमाणं तं, सोऽनलंभूष्णुवि
RC