________________
यम् ॥ ३ ॥ पण्यपूर्णगृहे पत्र वणिजामापणालिषु । जनो साराणि साराणि वस्तृन्यादन्त कोऽपि न ॥ ४ ॥ सच्छाया भोगिनो भूरिविलासाः सुमनोरमाः । यत्रारामा बही रामा जनामध्ये बभुः सदा ॥ ५ ॥ श्रीसिद्धानृपाङ्गोद्भुस्तत्राभून्नन्दिवर्द्धनः । राजा न्यायप्रजाराज्य यशः सौभाग्यवर्द्धनः ॥ ६ ॥ प्रतापतपनो यस्य प्रफुल्लांकुबलावली । चकार भूरिभूच्छायोदयं यत्तदिहाद्भुतम् ॥ ७॥ तदीया भगिनी जज्ञे सुदर्शना सुदर्शना । जमालिस्तत्सुतः क्षात्रवंशां भोजांशुमाल्यभूत् ॥८॥ रूपसौन्दर्यकमला शालिनीं प्रियदर्शनाम् । सुतां वीरप्रभोरेष महय परिणीतवान् ॥ ९ ॥ यो रूपेण स्मरः साक्षाद् विक्रमेण त्रिविक्रमः । कलावत्त्वेन शीतांशुर्विवेकेन बृहस्पतिः ॥ १० ॥ भाग्य सौभाग्यमुख्यैस्तैर्गुणैर्विश्वमनोहरः । यो यामेयश्च जामाता श्रीवीरखामिनोऽभवत् ॥ ११ ॥ विहरन् वायुरिवासंग ः पुरग्रामाकरादिषु । श्रीज्ञातिनन्दनस्तस्मिन्नुद्याने समवासरत् ॥ १२ ॥ श्रीसमवसृतावगात् महद्धर्ज्या नन्दिवर्द्धनः । तेन सार्द्धं जमालिश्च वन्दितुं पश्चिमं जिनम् ॥ १३ ॥ स त्रिः प्रदक्षिणीकृत्य, नमस्कृत्य जिनं पुरः । आसांचक्रे ऽर्हतो व्याख्यां श्रोतुं सह जमालिना ॥ १४ ॥ दन्तकान्तिच्छलाज्ज्ञानाङ्करान् विस्फारयन् बहिः । संसारासारतामेवं, व्याचकार जिनेश्वरः ॥ १५ ॥ लक्ष्मीः कल्लोलवल्लोला, यौवनं क्षणनश्वरम् । रूपं विद्युत्स्वरूपं चास्येम च प्रेमबन्धुषु ॥ १६ ॥ रुजा संगं सदैवानं, बलं ध्वजलताचलम् । आयुर्वायुवदस्थास्नु, सुखं संध्याभ्रविभ्रमम् ॥ १७ ॥ जमालिस्तां समाकर्ण्य, भावनिद्रां जहौ क्षणात् । प्रातस्तूर्यरवं श्रुत्वा द्रव्यनिद्रामिवेश्वरः ॥ १८ ॥ ततो मात्रादिकान् बंधून्, संबोध्यासौ प्रबन्धतः । राट्पुत्रपञ्चशत्पादात्,
**