SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- इति श्लाघनेन वाचा, मस्तकधूननहस्तसंज्ञादिना कायेन, इह जिनशासने योऽनुमन्यते, स सर्वोऽपि उत्सूत्र-कुलकवृत्तिः भाषणादिकारको नियमात् निश्चयेन मिथ्यादृष्टिः स्यात् , अतः सुविहितसाधुभिः सिद्धान्तानुसारिक्रियाका॥५५॥ रिमुनिभिः सम्यगदृष्टिश्रावकैरपि परिहरणीयः परिहर्तव्यः, किमिति उत्सूत्रभाषकादि संगः परिहरणीयः, ४ इत्याह-'यहंसणेऽपीत्यादि' यत् यस्मात् कारणात् तस्योत्सूत्रभाषिणो दर्शनेऽवलोकनेऽपि साधोः श्रावकस्य वा ४ प्रायश्चित्तं भवति, शास्त्रान्तरेऽपि उत्सूत्रभाषिणां साधूनां मिथ्यादृष्टित्वाद् दर्शनवन्दनादिप्रतिषेधः प्रतिपादितः, तद्यथा-"उस्मृत्तभासगा जे ते दुक्करकारगा वि सछंदा। ताणं न दंसणं पि हु कप्पइ कप्पे जओ भणियं का ४॥१॥ कढ करंति अप्पं दर्मिति दवं वयंति धम्मत्थी । इक्कं न चयहिं उस्सुत्तविसलवं जेण वुडंति ॥२॥ (उमग्ग)| है उस्सुत्तदेसणाए चरणं नासिंति जिणवरिन्दाणं। वावन्नदंसणा खलु नहु लम्भा तारिसा दह्र॥३॥ पयमक्खरं| पि इकं जो न रोवेइ सुत्तनिहिडं । सेस रोवंतोवि हु मिच्छद्दिट्टी जमालिच ॥४॥ अत एव सकलत्रैलोक्यपूज्यपादारविन्दस्य जगद्गुरोः श्रीवर्द्धमानवामिनोऽन्तेवासी श्रीगौतमवामिवहष्करक्रियाकलापकारी संपूर्णकादशाङ्गधारी मृरिपदोदयाद्रिशिग्वरांशुमालीजमालिः श्रीवीरवचनमेकमन्मत्रं प्रम्पयन्नाद्यनिहवो दर्शनवन्दना| दिव्यवहारवर्जनेन जिनशासनाद बहिश्चके, तथाहि-बभूव क्षत्रियकुण्डग्राम नाम महापुरम् । श्रीवीरजन्मना ॥ ५५॥ | विश्वे विश्वे विख्यानिमापयत् ॥१॥ शालः म्म शालते यत्र सुधोते-जितभित्तिभाक् । जात्यरूप्य भ्रम कुवन्नराणां दरदर्शिनाम् ॥ २॥ यत्र प्रामादप भोगोयदधमकालिमा । दृगदोषोच्छित्तये दधे कस्तृरीतिलक श्रि AACHCECACANCCESC46 CRICKANGANAMANC+
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy