SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तीर्थगमनवदनायतने सुसाधुश्रावकाणां गमनप्रतिषेधकप्रतिपादयता चैत्यवासस्य जिनप्रवचनप्रतिपन्थिमहामिथ्यात्वमोहितमतिधूर्तजनपरिकल्पितत्वमत्र सूच्यते, तथाहि सकललोकालोकस्थसमस्तवस्तुस्तोमप्रकाशककेवलालोकवति निखिलमामर्त्यदितिजयतिविततिवन्दितांघ्रिपंकेरुहयुगले सकलत्रैलोक्यानुशास्तरि भगवति श्रीवर्द्धमानजिनवरेन्द्रे मुक्तिसाम्राज्यमुपेयुषि कियत्र सम्बत्सरशलेपु अलिकान्तेपु दशमाश्चर्यवशात् , प्रबललोभवासनाच्छादितहृदयविवेकलोचनैनिःशूकचक्रचूडामणिभिरधमाधमैरैहलौकिकसुखबहुमानिभिर्नामाचार्यैरुपाध्यायसाधुनामधारिभिश्च द्रव्यलिङ्गिभिः "चेईदत्वविनासे रिसिधाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी वोहिलाभस्स ॥१॥ जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । भक्वन्तो जिणदवं अणंतसंसारिओ होइ ॥१॥ दुन्भिगन्धमलस्सावि तणुर (ग)प्पेस पहाणिया उभओ वाउवहो चेव ते न हँति न चेइए ॥३॥ आसायणमिच्छन्तं आसायणवजणा य सम्मत्तं । आसायणानिमित्तं कुछह दीहं च संसारं ॥४॥” इत्यादि सिद्धान्तरहस्यमवगणय्य चैत्यवासः पर्यकल्पते, हिंगुशिवदृष्टान्तेन लोकैश्चादृतः, अतो हिंगुशिवकथानकेन सकलसकर्णकर्णपालीप्राघूर्णकातिथ्यं वितन्यते,श्रेणीभूय मिथः प्रेम्ला लक्ष्मणैः परिपूरितम् । महासर इवास्ति स्म श्रीवसन्तपुरं पुरम् ॥ १॥ यथार्थपार्थिवो जज्ञे तत्र श्रीशत्रुमर्दनः । विश्रुतं यशसात्मानं चके राज्यं च यः। |श्रिया ॥२॥ पुरगोपुरदुर्गार्चाकारी कुसुमपालकः । तत्रैको मालिकोऽवात्सीद् धनी दुर्गावलिग्रहात् ॥३॥|8 है अन्येचुर्नागरा जग्मुः क्रीडार्थ नगरादू बहिः । सहस्राम्रवणे भद्रशाले विद्याधरा इव ॥ ४ ॥ जीरकक्षारहिंग्वा-1
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy