________________
चैत्यवन्दन
॥५३॥
दिनाऽशातनाप्रवृत्तेश्च 'सुसाहु सड्डाणमिति' प्रान्ते वर्तमानमप्यत्र सम्बध्यते, सुसाधूनां सुश्रावकाणां च तत्रा-कुलकवृत्तिः नायतनचैत्यगमनप्रतिषेधो विहितः प्रतिपादितः, तथाहि-"असंजयं न वंदिजा, मायरं पिउरं गुरुं । सेणावई पसत्यारं, रायाणं देवयाणि य ॥१॥ 'ओसन्नो पासथो होइ कुसीलो तहेव संसत्तो । अहछंदो चिय एए अवंदणिज्जा जिणमयम्मि ॥२॥' इत्याद्यनेकगाथाभिरावश्यकसिद्धान्ते सुसाधूनां सु श्रावकाणां च मूलोत्तरगुण-दू भ्रष्टद्रव्यलिङ्गिपार्श्वस्थावषन्नादिसाधुवन्दनकनमस्करणसंसर्गादिकरणं विस्तरेण प्रतिषिद्धमस्ति, अनायतनदेवगृहे च मूलोत्तरगुणभ्रष्टद्रव्य लिङ्गिन एव वसन्त्यतः सुसाधुश्रावकाणां तत्र गमने दाक्षिण्यादिकारणवशात् 3 मूलोत्तरगुणभ्रष्टसाधुनमस्करणालापसंसग्गादिकं च जायते, अत आवश्यकादिसिद्धान्ते भ्रष्टसाधुनमस्करणादौ निषिद्धे तन्नमस्करणसंसग्गोदिकारणेऽनायतनदेवगृहे सुसाधूनां सुश्रावकाणां च सुतरां प्रतिषेध उक्तः, | "अहं भंते तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि, सम्मतं उवसंपज्जामि, (ति) नो मे कप्पइ अजप्पभिइ अन्न उत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा” इत्यादि सम्यक्त्वप्रति|पत्तिसूत्रालापकेन च श्रीभद्रबाहुवामिभिरावश्यकसिद्धान्ते सुसाधुश्रावकाणामनायतनचैत्यगमनप्रतिषधः प्रत्यपादि, यतो द्रव्यलिङ्गिनामपि उत्सूत्रकारित्वेनान्यतीर्थिकत्वात, 'आवस्सयाइ सुत्ते' इति आदिपदेन "वुड्डा- ॥५३॥ वासो रई धम्मे अणाययणवजणा। निग्गहो कसायाणं एयं वीरस्स सासणं ॥१॥ इति गाथया निशीथभाष्येण G |चानायतनचैत्यगमनप्रतिषेध उक्तो ज्ञेयः, तदेवमावश्यकादिसिद्धान्तानुसारेणेमाभिर्गाथाभिः । सूत्रकारेण पर
-5