________________
गधम्मो तईओ संविग्गपक्खपहो॥१॥" सेसा मिच्छदिट्ठी गिहिलिंगकुलिंगदवलिंगेहिं ।जह तिन्नि य मुक्खपहा संसारपहा तहा तिन्नि ॥२॥” अतो यदि मूलोत्तरगुणभ्रष्टसाध्वधिष्ठितचैत्ये सम्यग्दृशः श्राद्धाः साधवश्च
गच्छन्ति तदा तेषां द्रव्यलिगिनां महिमातिशयं दृष्ट्वा व्याख्यानं च श्रुत्वा तान् प्रशंसन्ति, खचेतसि विस्मयं है यदा कुर्वन्ति तदा तेषां सम्यक्त्वमालिन्यं संपनीपद्यते। अतो युक्तमुक्तम् अनायतनं सम्यक्त्वहरमिति, अधुना यत्र देवद्रव्यनिष्पन्ने मठादौ द्रव्यलिगिनो वसन्ति तत्स्वरूपं, तत्रानायतने सूत्रसंवादेन गमनप्रतिषेधं चाहजत्थ वसन्ति मढाइसुचियदबनिओगनिम्मिएसु च। साहम्मिणो त्ति लिंगेण सा थली इय पकप्पुत्तं १० तमणाययणं फुडमविहिचेइयं तत्थ गमणपडिसेहो। आवस्सयाइ सुत्ते विहिओ सुसाहु सड्ढाणं ॥११॥ व्याख्या--यत्रेति समीपाधिकरणे सप्तमी यद्देवगृहसमीप इत्यर्थः, वसन्ति मठादिषु कीदृशेषु 'चियदत्वनिओगनिम्मिएसु' चैत्यद्रव्यस्य नियोगोव्यापारनं-वेचनं तेन निमितेषु निष्पादितेषु चः पुनरर्थे,के वसन्ति साधमिकाः, केन लिङ्गेन रजोहरणादिकेन मूलोत्तरगुणभ्रष्टा द्रव्यलिङ्गिन इत्यर्थः, देवगृहम् अणाययणं थली सेत्यादि अक्षरैः प्रकल्पे निशीथाध्ययने सा थलीत्युक्तं प्रतिपादितं, यथा स्थल्या वन्दनादिकं निष्फलम् , एवं द्रव्यलिङ्गिप-5 रिगृहीतचैत्यबिम्बनमस्करणमपि निष्फलमित्यर्थः, अत एततत्पूर्वोक्तविशेषणोपेतं चैत्यमनायतनं मूलोत्तरगुणभ्रष्टैद्रव्यलिङ्गिभिः परिगृहीतत्वात्, पुनः कीदृशं 'स्फुटमविधिचैत्यं' सिद्धान्तप्रणीतविधेरभावात् , ताम्बूला