SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मलत्तरगुणपडिसेविणो य ते तत्थ सति वसहीसु । तमणाययणं सुत्ते सम्मत्तहरं फुडं बुत्तं ॥९॥ व्याख्या-'मूलुत्तरगुणेत्यादि' मूलगुणाः पञ्चमहाव्रतादिप्रतिपालनरूपाः सप्ततिः प्रकाराः, तदुक्तम् “वय ।। समणधम्म । १० । संजम । १७ । वेयावचं । १० । बंभगुत्तीओ।९। नाणाइतिगं । ३ । तव । १२ । कोहनि-४ ग्गहाई।४। चरणमेयं ॥१॥” उत्तरगुणा अपि पिण्डविशुद्ध्यादिरूपाः सप्ततिप्रकाराः, तदुक्तम् "पिण्डविसोही।४।। समई । ५। भावण । १२ । पडिमा य । १२ । इंदियनिरोहो।५। पडिलेहण । २५ । गुत्तीओ।३। अभिग्गहा।४। चेव करणं तु ॥१॥" तान् मूलोत्तरगुणान् 'प्रति प्रतिकूलं वैपरीत्येन सेवंत इत्येवंशीला येते मूलोत्तरगुणसेविनः मूलोत्तरगुणविराधकाः साधवो यत्र देवगृहे सन्ति तिष्ठन्ति वसतिषु तदनायतनं, सूत्रे सिद्धान्ते औघनियुक्तिकल्पनिशीथादौ प्रत्यपादि, तथा चौघनियुक्तिप्रभृति सिद्धान्तगाथा-"वज्जित्तुं अणाययणं आययणं गवेसर्ण सया कुज्जा । तं पुण अणाययणं नायचं दवभावेहिं ॥१॥" दवे रुहाइ घरं अणाययणं भावओ दुविहमेव ।। 8 लोइयलोगुत्तरियं तइयं पुण लोइयं भणिमो ॥ २॥ खरिया तिरिक्खजोणी तालायरसमणमाहणसुसाणे । वागुरियं वाह गुम्मिय हरिएस पुलिंदमच्छंधा ॥३॥” अस्या विषमपदव्याख्या लिख्यते 'खरिया' वेश्या 'तिरिक्खेत्यादि गोमहिष्यादयः, तालायराश्चारणाः, समणाः शाक्यादयः, माहणाः--प्रतीताः, सुसाणे स्मशानं, वागुरियं मृगजालं, 'वाहा' व्याधाः 'गुम्मिय' गुप्तिपालाः, हरिएसः, चाण्डालः पुलीन्देति गाथार्थं । मच्छंधा हू
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy