SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनविधि चैत्यस्याभावे 'तस्सत्तिभावयुड्डित्थमिति' तस्यायतननिश्राकृतचैत्यस्य कारका ये संज्ञिनः श्रावकास्तेषां 8 कुलकवृत्तिः भाववृद्ध्यर्थमायतननिश्राकृते चैत्ये सुविहितगुरुभिः 'ओसरणमिति' कोऽर्थो व्याख्यानं कर्तव्यं, यत्र विधिचैत्यंत ॥५०॥ न भवति, आयतननिश्राकृतचैत्यकारकश्रावकाच व्याख्यानार्थ सद्गुरुमाकारयन्ति, सद्गुरवश्च तेषां श्रावकानां भाववृद्ध्यर्थमायतननिश्राकृतचैत्ये गत्वा व्याख्यानं कुर्वन्ति इति भावः । यत उक्तं 'निस्सकडे ठाई गुरू कयवइ8 सहिए परावए वसही। जंतु पुण अणिस्सकडं पूरिति तहिं समोसरणं ॥१॥ पूरिंति समोसरणं अन्नासह निस्स चेइयतुं पि । इहरा लोगविरुद्धं सद्धाभंगो य सड्ढाणं ॥२॥” अथ विधिचैत्ये सति निश्राकृतचैत्ये प्रतिदिनगमने प्रायश्चित्तमाह8 विहिचेइयम्मि सन्ते पइदिणगमणे य तत्थपच्छित्तं। समउत्तं साहूण पिकिमंगमबलाण सड्डाणं ॥८॥ | व्याख्या-ग्राममध्ये नगरमध्ये वा विधिचैत्ये सति, विद्यमाने प्रतिदिनं गमने, तत्र निश्राकृतचैत्ये प्राय|श्चित्तं पश्चलघुप्रायश्चित्तरूपं साधनामपि स्यात्,किं पुनरङ्ग इति सम्योधने, 'अबलानां तथाविध ज्ञानदर्शनादिधमेबलरहितानां, श्राद्धानां-श्रावकाणां, यतः श्रावकाणामबलानां मनांसि निश्राकृतचैत्यपूजाप्रेक्षण नमस्कारा ॥५०॥ |दिप्रयोजनागतलिङ्गिसाधुस्तोकातिशयदर्शने सति तदुपरि श्रद्धाबन्धुराणि स्युरतः श्राद्धानां प्रायश्चित्तं स्थाने स्थाने समागच्छत्येव ॥ ८॥ ग्रन्थांतरे च श्रुतधरैः सामान्येन च पश्चधा चैत्यं प्रत्यपादि, तथाहि "भत्तीमंगल-IN
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy