________________
445
'त्रिधा' पूर्वोक्तविशेषणत्रयोपेतं देवगृहं शिवकर, शिवं मोक्षं करोतीति शिवकरं मुक्तिसाम्राज्य संपादकमित्यर्थः, तु शब्द एवार्थे शिवकरमेव, अथवा पुनरर्थे स च भिन्नक्रमोऽपवादत इत्यस्मात् परत्र योजनीयः, 'उस्सग्गओ' इति उस्सर्गतः सामान्यपदेनातस्तस्मिन् चैत्ये सम्यगदृष्टिश्रावकैर्यनिभिश्च शिवप्राप्तये प्रतिदिनं गन्तव्यम् । 'अववाया' इति, अपवादतस्तु अपवादपदेन पुनः 'पासत्थोसन्नसन्निकयमिति, पार्श्वस्थावपन्नसंज्ञिकृतं पार्श्वस्थाचावपन्नञ्च पार्श्वस्थावषन्नास्तेषां संज्ञिनः श्रावकास्तैः कृतं निष्पादितमिति किं तदग्रेतनगाथायामाह - 'आययणं निस्सकडमिति' आयतनं निश्राकृतम्' अत्र चैत्यमिति शेषः, निश्रया पार्श्वस्थावपन्नादीनां लेखके कृतं निश्राकृतं यत्र पार्श्वस्थावषन्नादि द्रव्य लिङ्गिसाधवो लेखकोद्ग्राहणिकादिचिन्तां कुर्वन्ति तन्निश्राकृतं, तदपि यदि कीदृशं स्यादित्याह - 'आयतनं' यत्र देवगृहे साधवो न वसन्ति तदायतनं, तदेवं विधं चैत्यं कीदृशं भवति शिवकरं, पार्श्वस्थावषन्नादिभक्तश्राद्धकारिते निश्राकृतेऽपि चैत्ये आयतने सम्यगदृष्टिश्रावकैः सुविहितसाधुभिश्च कारणान्तराद है बिम्बनमस्करणार्थं गम्यते इति भावार्थः । एनमेवार्थं सूत्रकारः स्वयमेवाह- 'पवतिहीसुं च कारणे गमणमिति' पर्वतिथिषु अष्टमीचतुर्दशीचतुर्मासक पर्युषणादिषु 'कारण इति' अत्र वा शब्दशेषः, कारणे च राजामात्यादिमहार्दिक श्रावकनिर्मापितमहापूजा प्रेक्षणार्था कारणप्रभावनादिलक्षणे सम्यगहष्टिश्रावकैर्यतिभिचायतने निश्राकृते चैत्ये गमनं कर्त्तव्यं । यत उक्तम्- 'चेझ्यपूया रायानिमंतणं सन्निवायख | वग कही । संकियपत्तपभावणपवित्तिकजाइ उहाहो ||१||” अत्रैव कंचिद्विशेषमाह - 'इयराभावे' इति इतरस्य