SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥ ६४ ॥ क्षणः तस्य प्ररूपणा तद्वयवस्थापनाय कुयुक्त्युद्भावना तत्र रसिका - अहोरात्रं तदेकध्यानपरायणाः अहमहमिकया व्यसनिनः, एवं| विधा अपि कुत इत्याह- यस्माद्गुरुपरतन्त्रविरहिताः - परतन्त्र शब्देनात्र भावनिर्देशात् पारतन्त्र्यं तेन शून्या इत्यर्थः, न हि स्त्रीमुक्ति| निषेधादिप्ररूपणां शिवभूत्यादयः स्वकीयस्वकीयगुरुभ्योऽवाप्य कृतवन्तः, किंतु गुरूपदेशमन्तरेणैव निजमतिविकल्पनया प्रादु| ष्कृतवन्तः, स्वस्वमतप्ररूपणामधिकृत्य न कस्यापि शिष्या इत्यर्थः, अत एव तेषां स्वस्वशिष्यापेक्षयापि गुरुत्वव्यपदेशः केवलं कलङ्क एव, शिष्यत्वाविनाभाविन एव गुरुत्वस्य सद्भावात्, अयं भावः - यो यो गुरुः स स कस्यापि शिष्यत्वेनासीदेवेत्येवं| रूपेण शिष्यत्वाविनाभाव्येव गुरुः, यदागमः - "हंतूण सबमाणं सीसो होऊण ताव सिक्खाहि । सीसस्स हुंति सीसा न हुंति सीसा | असीसस्स || १ || "त्ति श्रीचन्द्रवेध्यकप्रकीर्णके, अत्र दृष्टान्तः श्रीसुधर्मस्वाम्येव, स च श्रीमहावीरस्य शिष्यः सन्नेव श्रीजम्बूस्वाम्यादीनां गुरुरपि, ननु यथा भगवान् महावीरः स्वयं कस्याप्यशिष्यः सन्नेव श्रीसुधर्मस्वाम्यादीनां गुरुस्तथाऽमी अपि भवन्तु को दोष | इति चेन्मैवं, शिवभूत्यादीनां देवत्वापत्तेः, यो यो देवः स च न कस्यापि शिष्य इत्येवंरूपेण शिष्यत्वाभावाविनाभाविन एव देवत्वमित्येवं | देवलक्षणोपेतत्वात् नन्वमीषां देवत्वमेवास्त्रामितिचेत् चिरं जीव, यतो जैनप्रवचने प्रत्युत्सर्पिण्यादौ चतुर्विंशतिरेव देवत्वेन प्रतीतास्तीर्थकृतो भवन्ति, ते चास्यामवसर्पिण्यां ऋषभादिवीरावसानाः संभूता एव, अमी च तेभ्योऽधिकाः, अतः प्रवचनबाह्याः स्वत | एव मत्साध्यकोटिमारूढाः किंच- मादृक्सुहृद्वचसा श्रीसुधर्मस्वामिनोऽपत्यत्वमात्मनः ख्यापयन्तस्ते निवारणीयाः, यतस्तथा ब्रुवणानां तेषां स्वरूपस्यैव हानेः, मन्मातृत्व वंध्यत्वयोरिव सुधर्मापत्यत्वस्वतन्त्रप्रणेतृत्वयोर्विरोधात्, तथा च दृष्टान्तासिद्धिः, नहि | श्रीवीरः कस्यापि देवस्य गुरोर्वा स्वात्मनोऽपत्यत्वमाख्यापयतिस्मेत्यादियुक्तिभिर्विचार्यमाणानां शिवभूत्यादीनां गुरुत्वं तदप दशानां भ्रष्टत्वं ॥ ६४ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy