SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे ॥ ६२ ॥ जीवलोकम्, अन्योऽपि सूर्यो लोकं प्रकाशयन्नेवाशीर्भाग् भवति तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह - 'सासणे' त्यादि, | शासनं जैनतीर्थं तद्रूपो यः उदयगिरिः - उदयाचलो निषध इतियावत् तं प्राप्य तच्छिखरमासाद्य, अन्योऽपि सूर्यो निषधशिख| रमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीर्थं प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरिं १ - ' जिनभाषितधर्मसागरानुगतं ' जिनेन - अर्हता भाषितो यो दानादिलक्षणो धर्मस्तद्रूपो यः सागरः- समुद्रस्तं प्रत्यनुगतः - प्राप्तः संबद्धोऽनुकारी चेत्यर्थः, निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तमनुकारी- समुद्रसदृशः, यथा सूर्यः समुद्रे मण्डलानि कुरुते तथैव निषधेऽपि, यदुक्तं - “तेसट्ठी निसढंमि अ दुन्नि अवाहा दुजोअणंतरिआ । एगुणवीसं च सयं सूरस्स य मंडला लवणे ॥ १ ॥” इति, | अथ निषधापेक्षया समुद्रे सूर्यस्य भूयांसि मण्डलान्यतः समुद्रोपमयोपमितो निषधः । अत्र धर्मसागर इति प्रकरणकर्तुर्नामापि सूचितं | बोध्यमिति गाथार्थः ॥ १०१ ॥ इअ कुवक्त्रकोसिअसहस्सकिरणंमि पवयणपरिक्खावरनामंमि तित्थसरूवनिरूवणनामा पढमो विस्सामो समत्तो ॥ ¤XXXXXXXXXXXXXXXXXXXXXXXXX इति श्रीमत्तपागणन भोन भोमणिश्रीहीर विजय सूरीश्वर शिष्योपाध्यायश्रीधर्मसागरगणि विरचिते कुपक्ष कौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे तीर्थस्वरूपनिरूपणनामा प्रथमो विश्रामो व्याख्यातः XXXXXXXXXXXXXXXXXXXXXXXXXXXXX ग्रन्थ स्पाशीः ॥ ६२ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy