SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥५२॥ जिनादीनामारोपः MDRASIRRITAURUPAPERRIARPUR संभोगी स्यादिति गाथार्थः ॥७६॥ अथाहद्वत्सिद्धादयोऽपि कुपाक्षिकाणां मिन्ना एवेति दर्शयति-सिद्धा अपि तन्मार्गाराधनपूर्वा ये| ते तेषां सिद्धत्वेना भिमताः, ते च भिन्ना एव, न हि जैनैर्ये सिद्धा अभ्युपगतास्ते तथाभृताः, किं तु कुपाक्षिकविकल्पितक्रियातो विपरीता या जैनक्रिया तदाराधनयेति, 'एवमपि' अपिरेवार्थे एवमेव, शेषाः-आचार्यादयोऽपि भिन्नाः, ते चाध्यक्षसिद्धा एव, किं| लक्षणास्ते ?-तीर्थाभिधानाभासाः-तीर्थे यान्यभिधानानि-साधुसाध्वीश्रावकश्राविकारूपाणि तथा देवोऽर्हन् सुसाधुर्गुरुः केवलिभाषितो धर्म इत्यादिना, एतैर्नामभिर्हेतुभूतैराभासो तेषां ते तथा, नाम्ना साम्येनैव तीर्थसाम्यं विभ्रतीत्यर्थः, तथा भाषया इदं सामा-| यिकमयं च पौषध इदं च प्रतिक्रमणमित्यादि यावत्पश्च महाव्रतानि द्वादशाणुव्रतानीत्यादिरूपया आभासो येषां ते तथा, कासु?क्रियासु, तीर्थप्रवर्तितनाम्ना साम्यभाजोऽत एव तद्वदाभासन्ते इति क्रियासु भाषाभासाः, ननु कुपाक्षिकाणां क्रिया किमकामनिजराहेतुरुताज्ञानकष्टं वेति चेद् ,उच्यते, सा क्रिया नाज्ञानकष्टं, नाप्यकामनिर्जरा, किंतु क्रियामात्रमुपवेशनोत्थानादिरूपमुच्यते, तदपि | प्रतिसमयमनन्तसंसारहेतुरिति प्रागुक्तमिति गाथार्थः ॥७७॥ अथोक्तप्रकारेण सिद्धान्तस्यापि भिन्नत्वे सिद्धेऽपि विशेषतो दृष्टान्तेनैव भिन्नत्वं दर्शयितुमाह निअनिअमयठिइहेऊ अत्थो सवेसि सम्मओ नन्नो। सिद्धंतस्सवि सुद्धो पाढो वसहुव्व परतंतो॥७८॥ __ सर्वेषामपि मते सिद्धान्तस्यार्थी निजनिजमतस्थितिहेतुः, एवमर्थकल्पनेनास्माकं मतस्थिति न्यथेति विकल्पः तदनुसारेणार्थो विकल्पितः, यथा चैत्यशब्देन साधुरित्यादि, जिनप्रतिमाया अर्थकरणेन लुम्पकमतमुच्छिन्नं स्याद् , अतः स्वमतस्थितिहेतुरेवार्थो विकल्पितः, यत्र तु व्यक्तशब्देन जिनप्रतिमा तत्रार्थस्यान्यथाकर्तुमशक्यत्वेन सूत्राणामेव त्यागः कृतो, यथा श्रीमहानिशी-| P ATION AMITIHARITRI ॥५२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy