SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥४९॥ ARAI जिनादीनामारोपः SangamunaamaamanI S MAHISHAIRA ILAPTOHIBITA ASTROPI गर्थवान् सिद्धान्तस्तव केन गुरुणा पाठित इत्युक्ते विकल्पितार्थप्ररूपकं देवदत्तादिना कल्पितं निजगुरुं वक्तुमक्षम एव स्यादिति जगत्थितिः, एवं तन्मूले चाव्यक्ते तदपत्यान्यप्यव्यक्तान्येव, अत एवागमे निह्नवा अव्यक्ता इति भणितं प्राक् प्रदर्शितमितिगाथार्थः ॥६६॥ अथ पुस्तकवादिनां कस्तीर्थकर इत्याह-- उसभाईजिणणामारोवेणाणेगहावि एगजणो। निअनिअमयाइभृओ पुत्थयसिद्धंततित्थयरो॥६७।। पुस्तकसिद्धान्तस्य तीर्थकरो निजनिजमताकर्षकः शिवभूतिचन्द्रप्रभादिरेकजनः-एक एव जन एकजनः अनेकधा-अनेकस्व-| रूपः, केन ?-ऋषभादिजिननाम्ना समारोपेण 'अतस्मिंस्तदध्यवसाय आरोप' इति वचनात् शिवभूत्यादावेकस्मिन्नेवानेकेषां तीर्थकृतामुपलक्षणाद् गणधरादीनां च नाम्नामारोपः कृतः तेन हेतुभूतेनेति गाथार्थः॥६७।। अथ नाम्नामारोपस्तेन किं जातमित्याह तेणं तित्थाभासे तित्थयरो तित्थतित्थकरनामा । सवप्पयारपावो भिन्नो भिन्नुत्ति विण्णेओ॥१८॥ येन कारणेन ऋषभादिजिननाम्नामारोपस्तेनैव कारणेन तीर्थाभासे-कुपाक्षिकवर्ग तीर्थकरस्तीर्थतीर्थकरनामा भवति, तीर्थे यस्तीर्थकरस्तस्यैव नाम यस्य स तीर्थतीर्थकरनामेत्यर्थः, यत एव नाम्नामारोपः कृतः अत एव पृष्टाः सन्तो देवोऽर्हन्नित्यादि भाषते, तथा चारोपितनाम्ना कुपाक्षिकाभिमततीर्थकृत्कीदृशः?-'सर्वप्रकारपापः' सर्वात्मना पापभूत इत्यर्थः, स च प्रति कुपाक्षिकं भिन्न एवेतिकृत्वा भिन्नो भिन्नो बोध्यः, यथा दिगम्बराणां शिवभूतिः पौर्णिमीयकानां चन्द्रप्रभाचार्य इत्यादिरितिगाथार्थः ॥६८॥ नन्वेवमारोपः कथं भवतीति पराशङ्कामपाकरोति सबहिं सद्देहिं सवपयत्यावि हुंति अहिलप्पा । आरोवेण जहिच्छिअसंकेओ जेणमणिवारो॥६९॥ RRHIRINEmaililinealtHITATU matical THEHills चाBIHABHIA N ITIHARITA MALISAPANINETIDAPilam ॥४९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy