SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवबनपरीक्षा १विश्रामे ॥४७॥ कुलाचारो लिखितः | सिद्धान्त MINSummHRISonam __ व्यावहारिककुलपतितो-व्यावहारिककुलक्रमायातः, उपलक्षणात् राजकुलक्रमायातोऽपि ग्राह्यः, आचार:-प्रवृत्तिनिवृत्तिरूपः गृहोपस्करः-स्त्रीप्रमुखाणां नानाभरणवस्त्रादीनि शयनासनभोजनभाजनादीनि च यावत् स्त्रीपुत्रपुच्यादयश्च गोमहिष्यादयश्च सक| लोऽपि किं लेख्यके लिखितो लभ्यते ?, अपितु न लभ्यते, तर्हि सूरिकुलपतित आचारः कथं पुस्तके लिखितः संभवेत् ?, न च राजकुले लेख्यकं न संभवतीति शङ्कनीयमिष्टापत्तेः, नहि राजकुलाचारादि लिखितानुसारेणैव प्रवर्तते, किं तु परम्परायातमेव, एवं प्रवचनेऽपि बोध्यं, यत्तु किश्चिल्लिखितं दृश्यते तदपि परम्परागताचारस्यैकदेशो बोध्यः, तेन केवललिखनानुसारेण प्रवृत्तिभाषणमभाषणमेव, एवं सत्यपि यः कश्चिदिभ्यपुत्रो लेख्यकं दृष्ट्वा यदेव लेख्यके लिखितं तदेव खकीयं, शेषं तु नात्मीयमिति बुद्ध्या गृहान्निष्काश्य परित्यजन् केन कीदृशो भण्यते !, तथा पुस्तकवादिनोऽपि केवलसूत्रवादिनोवा बोध्या इति गाथार्थः॥६॥ अथ सिद्धान्तवादिनमात्मानं ख्यापयन् महामृषाभाष्येवेति ज्ञापनाय प्रथमं सिद्धान्तस्वरूपमाहअत्तागमपासाओ सुणिओ बीओ अणंतरागमओ। तत्तो सवणपरंपरसमागओ तइअ आगमओ॥३३॥ आत्मागमपार्थात् 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायादात्मागमवतः सकाशात् श्रुतो द्वितीयोऽनन्तरागमो भवति, 'ततो' द्वितीयागमपार्थात् श्रवणपरम्परासमागतस्कृतीय आगमकः, परम्परागमक इत्यर्थः, स च द्वितीयागमसकाशात् श्रवणसमुत्थोऽपि पुरुषपारम्पर्येण तीर्थपर्यवसायीति सिद्धान्तक्रमः, न पुनः प्रथमाभावे द्वितीयो द्वितीयाभावे च तृतीयो भवतीति गाथार्थः॥६३॥ | अवं क्रमसिद्धे सिद्धान्ते सिद्धान्तवादी कथं प्रश्नविषयीकार्य इति दर्शयतिसूरिपरंपररहिओ पुत्थयलिहिओ अ जो उ सिद्धंतो। तिण्ह खलु आगमाणं केरिसओ केण नामेणं ॥४॥ paingienimsANIMALINA RANIHAHIMANIPommu n ॥४७॥ E
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy