________________
परेषां
श्रीप्रवचनपरीक्षा १विधामे ॥४४॥
तीर्थाभासता
UPatnaIDISHMAHINID
| छिन्नुण्भाविअतित्था तित्थाभासाठवणमइनिपुणा। पासंता पासंता पासेअवा पयत्तेणं ॥५॥
छि-त्रुटितमितिबुद्धिपूर्वकमुद्भाचितं-प्रादुष्कृतं तीर्थ यैस्ते छिमोद्भाविततीर्थाः,नच दिगम्बरस्य छिन्नत्वबुद्धिर्नासीदिति शङ्कनी-- |यं,गुरुणोक्तं-सम्प्रति जिनकल्पो व्युच्छिन्ना,तत् श्रुत्वा मयि विद्यमाने कथं व्युच्छिनोभण्यते इति भणित्वा निर्गतः, अहं व्युच्छिन्नमपि| |जिनकल्पं प्रकटीकरोमीतिबुझ्या जिनकल्पात्मकमेव तीर्थ विकल्पितमिति शिवभूतेरपि तथास्वभावानपायात्, किंलक्षणास्ते ?'तीर्थाभासस्थापनमतिनिपुणाः' तीर्थाभासस्थापने या मतिस्तया निपुणाः, असतोऽपि वस्तुनः सद्भूतवस्तुसमतावुद्धिजननसामर्थ्य | निपुणत्वमन्तरेण न भवतीति,यदुक्तं-"यथास्थितं वस्तु दिशन्नधीशन तादृशं कौशलमाश्रितोऽसि। तुरङ्गशृङ्गाण्युपपादयद्भयो, नमः |परेभ्यो नय(नव)पण्डितेभ्यः॥१॥ इति द्वात्रिंशिकायां । नचैतद्वर्णन लाक्षणिकमिति वाच्यम्,अत्रापि तथैवाभ्युपगमात्,ते च के?-पाशा|न्ता:-दिगम्बरादिपाशपर्यन्ताः,प्रतिविश्रामं व्यक्त्या वक्ष्यमाणाः, किंलक्षणाः-'प्रास्वन्तः प्रकर्षणामूना-प्राणानां प्रकृते ज्ञानादिभाव
प्राणानामन्तो-विनाशो येषां ते तथा, उन्मार्गदेशनादिना लिष्टकर्मोपार्जनेनानन्तकाललभ्यबोधेः संभवात् , यद्वा प्रकर्षणासूना| भावप्राणानां तदुपदेशवर्तिनां तदनुकूलप्रवृत्तिमतां वा अन्तो येभ्यस्ते वथा, अन्येषामपि दुर्लभबोधिहेतवः, स्वयं नष्टाः परान्ना| शयन्तीत्यर्थः, अत एव किंलक्षणाः?-प्रयत्नेन दृश्याः- दर्शनीयाः, चर्चादिमहत्प्रयोजनविशेषे तैः सह वचनप्रवृत्तिः कर्त्तव्या, नान्यथा, प्रवचने 'न हुलब्भा तारिसा द?'मित्यादिना तद्दर्शनस्य पातकहेतुत्वेन भणितत्वात , तच्च प्राग्दर्शितमिति गाथार्थः | ॥५७॥ अथ पुनरपि युक्तिदायहेतवे त्रासङ्गिकमाह
तेसुवि पुण्णिमपमुहा पुत्थयसरणा परंपरासुन्ना । साहारणं सरूवं तेसिं पासंगिअंभणिमो ॥५॥
INUTE
MIRMIREMIUMMARRIVARI
॥४४॥