SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा १ विश्रामे ॥ ४२ ॥ मध्यात् पश्चादानायितः, सकोपं भणितो - भो ! मामपि त्वं वञ्चितवानित्यादि भणित्वा प्राक्तनव्यतिकरं प्रोक्तवान् तत् श्रुत्वा सार्थवाहेन भणितं भो राजन् ! नहि किमपि वस्तुजातं स्वरूपेण सदेव फलवद्भति, किं तु यथोचितक्रियादिमिरेव, क्रियाश्च सम्यगाम्नायगम्याः, आम्नायोऽपि तनिपुणपुरुषादेव लभ्यो, नान्यथेति भणित्वा तेषां शिक्षानिमित्तं स्वयमेव दोहनक्रियायां प्रवृत्तः, भणितवांश्च - अनेनैव विधिनाऽस्माद् वृक्षाद्रसो ग्राह्यो नान्यथेति, पश्चाद् यावत्पायसनिष्पत्तिस्तावत्सर्वमपि विहितवान्, तद्दृष्ट्वा च ते राजपुरुषास्तथैव कृतवन्तोऽवाप्तवन्तश्च समीहितं पायसमिति दृष्टान्तः । इति गाथार्थः ॥ ५३ ॥ अथोक्तं दृष्टान्तं दाष्टन्तिकेन योजयितुमाह घेणू सुत्तं : वच्छा निजुत्ती वित्तिपमुह अणुजोगी । दोहणकिरिआकुसलो उवहाणं पिंडपदाणं ॥ ५४॥ सूत्रं तावद्धेनुः, तस्य निर्युक्तिर्वत्सा, यथा वत्सा दुग्धदानाभिमुखां गां करोति तथाऽर्थदानाभिमुखं सूत्रं निर्युक्तिः करोति, तत्र | दोहनक्रियाकुशलः वृत्तिप्रमुखानुयोगी, तत्रानुयोग :- सूत्रेण सहार्थस्यानुकूलयोजनालक्षणः स विद्यते यस्य सोऽनुयोगी, वृत्तिप्र| मुखैः - वृत्तिभाष्य चूर्णिप्रभृतिभिरनुयोगी, वृष्यादिना गुरुसमीपेऽधिगतसम्यगाम्नाय इत्यर्थः, यदागमः - "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ । तइओ अ निरवसेसो एस विही होइ अणुओगे ॥ १ ॥ त्ति" भग० श२५ उ२ (९४५) तत्रोपधानं श्रुताराधनतपोविशेषः तत्पिण्डपयोदानं, गौरपि पिण्डपयोदानादिना प्रगुणीकृतैव दुग्धदात्रीति गोपालस्यापि प्रतीतं, न पुनरचारिताऽ-पीति, एतेन ये केचिद्योगोपधानादिकमन्तरेणापि पठनपाठनादिकं कुर्वन्ति ते तृणादिदानाभावेन दृश्यमानशरीरशेषमात्रां गां दुह| न्तीति बोध्या इत्यपि ज्ञापितमिति दान्तिकयोजनेति गाथार्थः ॥ ५४ ॥ अथोक्तं सूत्रं कोपलभ्यते इति दर्शयति कुशलाय तस्वेधेनुदृष्टान्तः ॥ ४२ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy