SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कुशलायतत्वेधेनुदृष्टान्तः श्रीप्रव- घेणू वावि सदुद्धा दोहणकिरिआइकुसलमायत्ता। दुद्धपया विवरीआ विवरीअपया उदाहरणं ॥५३॥ चनपरीक्षा 'वा' अथवा 'धेनुरपि' गौरपि 'दोहनक्रियादिकुशलायसा' दोहनस्य क्रिया,आदिशब्दात पिण्डपयोदानसुस्थानरक्षणादिकं ग्राह्य, १विभामे| तत्र कुशलो-निपुणः मकारोऽलाक्षणिकस्तस्यायत्ता-वशगा 'दुग्धप्रदा' दुग्धदायिनी स्याद्, विपरीता दोहनक्रियाद्यकुशलायत्ता ॥४१॥ 'विपरीतप्रदा' दुग्धदानापेक्षया विपरीतं फलं प्रददातीत्यत्रोदाहरणमित्यक्षरार्थः।। भावार्थस्त्वयं-यस्तु पिण्डदानादिकुशलो दोहनक्रियादिकुशलश्च स गोः सकाशात् दुग्धमवामोति, तत्राकुशलश्च गोःशरीरे दुग्धमस्तीति सामान्येन दुग्धज्ञानवान् दुग्धावाप्तिमिच्छन् | यत्र काप्यङ्गे करस्पर्शनकरणेन लकुटादिना हननेन यत्र काप्यङ्गे अनादिना छिद्रकरणेन वा केवलं मूत्ररुधिरादिकमेवावामोति, सर्वथा क्रियारहितश्च गोघातपातकभाग् स्यात्, पिण्डादिदानक्रियायुक्तोऽपि दोहनादिक्रियाशून्यः स्वभावसिद्धच्छगणमूत्रादिलामभाग । अत्र सार्थवाहराज्ञोदृष्टान्तः प्रतीत एव, तथापि दिग्दर्शनं त्वेवमिह-कश्चित्सार्थवाहोऽनेकपण्यभृद् धेनुविरहिते द्वीपे | वाणिज्यनिमित्तं जिगमिषुः सधेनुकः समुद्रमतीर्य जिगमिषिते द्वीपे प्राप्तः, तत्र संतुष्टयर्थ राजे रूप्यकच्चोलके पायसं प्रक्षिप्य प्रत्यहं प्राभृतीकरोति, अस्मदीयदेशवृक्षरस इति राज्ञा पृष्टो भणति, एकदा च कृतकृत्यो राज्ञो मुत्कलवचनेच्छया राजानं भणितवान्-स्वदेशं राजाज्ञया जिगमिषुरित्युक्ते राजोवाच-पायसरसमस्मभ्यं को दास्यति , तदनु राज्ञोऽनुरोधेन तेन सा गौदत्ता, | उक्तं च-एतदीयो रसो मया दीयमान आसीदित्युस्वास सार्थवाहः स्वदेशं प्रस्थितः, राज्ञा च सा गौश्चित्रशालायामनेकविधखर्जूर द्राक्षेक्षुरसादिखाद्यपानादिविधिना पोष्यमाणा गोमयमुत्रादिकरणावसरे यदा पुच्छमूर्चीकरोति तदानीं राजपुरुषाः रूप्यकचोलHUI कादिकं पात्रं विभ्रति, तदानीं वर्णास्वादादिना गोमयादेवैपरीत्यं दृष्ट्रा वञ्चितः खलु तेन पापात्मनाऽहमपीति रुष्टः सन् समुद्र MULIHIPPINITIAHIPARINERMITPAHINITINATImental T AITIHallllllamIIIIIIIIIIIIIIIIIIIITA JPURIHI TENSIPAHITIALISTIMAHARATTIMINISTRIHIPTIme HILalitARIHARIDABILITICS
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy