________________
मानव
चनपरीक्षा १विश्रामे ॥३८॥
RAININES HAMALAMINATALATHALINITIN MILAIMAHA
CRIHAathaliHIHINDI
RAu 0P
मांसादीनि, तथा तीर्थकुपाक्षिकयोरपीतिगाथार्थः॥४४॥ अथोपसंहरन्नेव प्रथम तीर्थस्वरूपप्ररूपणे हेतुमाह
। तीर्थस्वरूपं - एवं तित्यसरूवं परूविअंतं पसंगओ पढमं । जं जउ भणिउं सका कुवक्खिआ वाहिरा समुहं॥४५॥
'तत् तस्मात्कारणात्प्रसङ्गतः "पढमिल्लुआण उदये" इत्यादिनवमगाथायां कुपाक्षिकाः केचित तीर्थानिर्गता इति तीर्थस्वरूप| निरूपणं प्रसङ्गत आगतमतः प्रथमम्-आदौ तीर्थस्वरूपं 'प्ररूपितं' निदर्शितं, यद्-यसात्कारणाद्यतस्तीर्थात् कुपाक्षिकाः 'खवणयेत्यादिगाथोद्दिष्टाः समुखं बाह्या भणितुं शक्या भवन्तीति, तीर्थस्वरूपापरिज्ञाने च कुपाक्षिकाणां बाह्यत्वं कुतो भण्यते इति प्रथम तीर्थखरूपनिरूपणं सप्रयोजनमितिगाथार्थः॥४५॥ अथ प्रकारान्तरेणापि तीर्थस्वरूपं निरूपयितुमुपक्रम्यतेइहमह कुपक्खपक्खं अन्भासवसेण मुणिअपरिचयती। तह तित्थासयणंपि अ कुजा विण्णुत्ति बुद्धीए॥४६॥
जुत्तिपयारं किंची दंसेमो जेण दीवरूवेण । तित्थातित्थसरूवं फुडं सिआ थूलमइणोऽवि ॥४७॥ तेणं कत्थवि अंसे पुणोवि भणणंपि दीसए इहयं । न य पुणरुत्तदोसो चिंतेअबो जमन्भासो॥४८॥
'इह' कुपक्षकौशिकसहस्रकिरणनाम्नि प्रकरणे 'अथे'तिपूर्वापेक्षया प्रकारान्तरद्योतने, कुपक्षपक्षमभ्यासवशेन-'पुनःपुनः कर| णमभ्यास' इति वचनात् पुनः पुनस्तत्स्वरूपश्रवणेन 'ज्ञात्वा' सम्यक् पर्यालोच्य 'परित्यजतु,' एकशः श्रवणेन सहसा तत्यागासंभवात् , संभवे वा कदाचित्तदभिमुखीभवनस्यापि संभवे अविमृश्य त्यक्तमिति पश्चात्तापस्यापि कस्यापि संभवो दुर्निवारोऽतः पुनः पुनःश्रवणेनाभ्यस्य त्यागे खमेऽपि प्रागुक्तदोषासंभवः, तथा तीर्थाश्रयणमपि चाभ्यासवशेन कृतं सत् सुरसमहेनापि ततश्चालयितुमशक्यम् , अतस्तत्राप्यभ्यासःश्रेयानेवेति तीर्थाश्रयणमप्यभ्यासवशेन विज्ञः कुर्यादितिबुद्ध्या हेतुभूतया युक्तिप्रकारं किञ्चिद्दर्श
HalRISHAIR REMAINSHAINISHARIRIPTIONalin
।।३