________________
श्रीप्रववनपरीक्षा १ विश्रामे
॥ ३५ ॥
ते पइसमयं मुणिघायमहापावरुद्द परिणामा । णंतभव भोगकम्मा तित्थमतित्थंति महमोहा ॥ ४१ ॥ येन कारणेन ते कुपाक्षिका निजमतोदयमिच्छति तेन कारणेन 'प्रतिसमयं' समयं २ प्रति तचन्मतानां तिरस्कारकारिणस्तीर्थस्यो|च्छेदमेवेच्छन्ति, आत्मीयपक्षस्य पराभविष्णोरुच्छेदं सर्वोऽपि जनः समीहत एवेति जगत्स्थितिः, पराभविष्यतः कस्यचित् किंचित् स्यात्, | कुपाक्षिकाणां तु तथाविधप्राग्जन्मोपार्जिताशुभक्लिष्टकर्मपरिपाकजन्यतथाविधभवितव्यतावशेन तीर्थमेव पराभविष्णुतया संपन्न, तस्य चोच्छेदे समीहमाने भावतः साध्वादीनां विनाश एव समीहितः सोऽपि न कादाचित्कः, किंतु प्रतिसामयिकः, तेन | मुनिघातः, उपलक्षणात् साध्व्यादीनामपि तेन हेतुभूतेन यन्महत्पापं, यदुक्तं - "चेइयदवविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स || १ |त्ति (४१५) तेन पापेन रुद्रः परिणामो येषां ते मुनिघातमहापापरुद्रपरिणामाः, पुनः कीदृशाः १ - 'महामोहा: ' महा - महान् अनन्तभवसंबन्धहेतुर्मोहो- मिथ्यात्वं एषां ते महामोहाः, तत् कथमित्युलेखमाह- 'तित्थमतित्थं' तीर्थ - साध्वादिसमुदायमतीर्थमिति, अतीर्थं च स्वस्वसमुदाय लक्षणं साध्वाभासादिरूपं तीर्थमिति मन्यमाना इति गम्यम्, अयं भावः - ते कुपाक्षिकास्तीर्थमतीर्थतयोपदिशन्ति, अतीर्थं च निजमतिविकल्पितं तीर्थतयेति महामोहविजृम्भितं, नातः परं पातकमिति बोध्यं तथाभूतास्ते कीदृशाः संपन्ना इत्याह- 'अनंते' त्यादि, अनन्तभवभोगकर्माणः - अनन्तैर्भवै भग्यानि कर्माणि येषां ते तथा, अनन्तसंसारभाज इत्यर्थः, उत्सूत्र भाषिणोऽनुपरताः मृताः सन्तो नियमादनन्तसंसारिण एव स्युः, यदुक्तं - " उस्सुत्तभासगाणं बोहीनासो अनंतसंसारो” ति, तथा 'कालमणंतं च सुए अद्धापरिअडओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई || १ || ति श्रीआ० नि० (८५३) अत्राशातनाबद्दल उत्सूत्रभाष्येव बोध्यः, प्रतिसमयं तीर्थघातपातकभाजनत्वाद्, अत एव घोरानुष्ठानं
| कुपाक्षिकाणामनन्तसंसारिता
।। ३५ ।।