SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव श्रावणपारंपये चनपरीक्षा ॥२२॥ सुच्चा धम्मुवएसं नासुचाकेवलीवि दिजत्ति । धम्मुवएससावणं जिणस्सवि अणाइपरिवाडी ॥१॥ श्रुत्वेति पदैकदेशे पदसमुदायोपचारात् श्रुत्वाकेवली-तीर्थकरादिसमीपे धर्म श्रुत्वा यः केवली जातः स श्रुत्वाकेवली भण्यते, स धर्मोपदेशं दद्याद्, यदागमः-"सुच्चाणं भंते ! इत्यादि यावत् सेणं भंते ! केवली केवपिण्णत्तं धम्मं आघवेजा वा पण्णवेजा वापरूविजा वा?,हंता, गो०, पवाविज वा मुंडाविज वा?, तस्स णं भंते ! सीसावि पवावेजा वा मुंडावेजा वा?, हंता गो० पवाविज्ञ वा मुंडावेज वा, सेणं भंते ! सिज्झइ इत्यादि" श्री भगवती श०९ उ०३१ 'नाश्रुत्वाकेवल्यपि धर्ममश्रुत्वा यः केवली जातः| स धर्मोपदेशं न ददातीत्यर्थः, यदागमः-"असुच्चा णं भंते ! इत्यादि यावत् केवलवरणाणदंसणे समुप्पजति, से णं भंते ! केवलिपMणत्तं धम्ममाघवेज वा पण्णवेज वा परूवेज वा?, गो०! णो इणढे समढे, नन्नत्थ एगणाएण वा एगवागरणेण वा, सेणं पवावेज वा मुंडावेज वा?, णो इणढे समढे, उवएसं पुण करिजा, सेणं भंते ! सिज्झति जाव अंतं करेति" भगवती श०९-उ० ३१, एतद्देत्यैकदेशो यथा 'आघविज्जत्ति आग्राहयेत् शिष्यान् , अर्धापयेत वा प्रतिपादनतः पूजां प्रापयेत् , 'पण्णवेज'त्ति प्रज्ञापयेत् भेदभणनतो बोधयेद्वा 'परवेजति उपपत्तिकथनतः, 'नन्नत्थ एगनाएण वत्ति नेति योऽयं निषेधः सोऽन्यत्रैकज्ञातात, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण वति एकव्याकरणादेकोत्तरादित्यर्थः, 'पवाविज्जत्ति प्रव्राजयेत् रजोहरणादिद्रव्यलिंगदानतः 'मुंडावेज'त्ति मुंडयेत् शिरोलोचनतः, 'उवएसं पुण करेज'त्ति अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यादित्यादि भ० श०९ ३०-३१। एवं केवल्यपि अश्रुतधर्मा धर्म न कथयति, अतः श्रमणश्रावणयोः परम्परानिमित्तं जातिस्मरणाद्युपयोगः,जातिसरणेन च प्राग्भवे श्रुतधर्मस्य स्मरणात् श्रावणमपि भव्यजनेभ्यो युक्तमेवेति दर्शयति-'धम्मुवएस'त्ति PAILITA Railwa minimIINDIA R ATPATRAIAHILAPARICA |॥२२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy