SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥२०॥ तीर्थादि निर्गतता तीर्थखरूपं प्रथमानाम्-अनन्तानुबन्धिनां क्रोधादीनामुदये, तीर्थप्रवेषिणामुत्सूत्रभाषिणामनन्तानुबन्धिन एव क्रोधादय उदिता भवन्ति, अन्यथा चातीर्थ तीर्थतया तीर्थ चातीर्थतया वितथभणनासंभवाता, 'तीर्थात् ' श्रीसुधर्मखामिनोच्छिन्नसाध्वादिसमुदायात केचित्दिगम्बरपौर्णिमीयकौष्ट्रिकपाशचन्द्रनामानश्चत्वारोऽनन्तरं तीर्थान्निर्गताः, केचित्-स्तनिकसार्द्धपौर्णिमीयकागमिकलक्षणास्त्रयः 'तत्तो'त्ति तस्मान्निर्गतात् पौर्णिमीयकात् निर्गताः, केऽपि 'मूछिमकल्पाः' संमूछिमकल्पाः, संमूछिमद्वींद्रियादिजन्तुकल्पाः, न तीर्थात् न वा तीर्थनिर्गतात् , किंतु स्वत एवाकस्मिकनिमित्तका इत्यर्थः, ते के ?-लुम्पाककटुबन्ध्यनामानस्त्रयः, तत्र लुम्पाककटुको गृहस्थी, वन्ध्यस्तु लुम्पाकात् निर्गतः, एते दशापि 'पापानां पापात्मनां मिथ्यादृशां पापतराः-महामिथ्यात्विन इत्यर्थः,इति गाथार्थः।।९।। अथ तीर्थस्वरूपवति तीर्थे सिद्ध एव तीर्थबाह्याः कुपाक्षिका इति वक्तुं शक्यते,अतः प्रथमं तीर्थस्वरूपमाह तित्थं चाउचण्णो संघो तकारओ अतित्थयरो। तेणं तं वुच्छिन्नं तित्थयराणण्णओ होइ ॥१०॥ तीर्थं तावच्चतुर्वर्णः सङ्घः-साधुसाध्वीश्रावकश्राविकालक्षणाश्चत्वारो वर्णा यत्रैवंविधः संघस्तीथं भण्यते; प्रथमगणधरो वा, | | यदुक्तं-"तीर्थ नद्यादेरिव संसारस्य तरणे सुखावतारो मार्गः, तच्च द्वेषा-द्रव्यतीर्थ भावतीथं च, द्रव्यतीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणस्थानं,यदाह-"जम्मं दिक्खा णाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं आगाद दंसणं होइ॥१॥"भावतीर्थ तु चतुर्वर्णः श्रमणसंघः प्रथमगणधरो वा,यदाह-"तित्थं भंते! तित्थं तित्थयरे तित्थं?,गोअमा! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो,पढमगणहरे वा" इति योगशास्त्रद्वितीयप्रकाशवृत्ती, 'तत्कारक' तयवस्थापकस्तीर्थकरो,यतस्तीर्थंकरोतीति तीर्थकर इति शब्दव्युत्पत्त्यैव सिद्धस्तीर्थकरोऽर्हन्नेव, तेन कारणेन व्युच्छिन्नं तीर्थं तीर्थकरानन्यतो भवेत, नान्योऽनन्यस्तीर्थकराद
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy