SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥१९॥ कुपाक्षिकनामानि खवणय पुण्णिम खरयर पल्लविआ सढपुण्णिमा'ऽऽगमिआ। पडिमा मुणिअरि वीजा, पासो पुण संपई दसमो ॥८॥ क्षपणको-दिगम्बरः। पूर्णिमाशब्देन पाक्षिकत्वेन पूर्णिमामभ्युपगच्छन् पौर्णिमीयकः२ 'खरहर'त्ति खरतर औष्ट्रिकापरनामा, 'पल्लवो' वस्त्रांचलः तमेव सामायिकादौ श्रावकाणामुपदिशतीति पाल्लविका-आञ्चलिक सार्द्धपौर्णिमीयकः-पौर्णिमीयकभेदविशेषः५|| आगमिका-त्रिस्तुतिकः 'पडिमामुणिअरित्ति प्रतिमा च मुनिश्च प्रतिमामुनी,जिनबिम्बसाधू इत्यर्थः,तयोररिः-वैरी, 'द्वन्द्वान्ते श्रूयमाणं| | पदं प्रत्येकमभिसंवध्यते' इति प्रतिमारिर्लुम्पाकः, मुन्यरि:-कडकः, यद्यपि मुनिवैरिणो दिगम्बरादयो दशापि भवन्ति, तथापि | साध्वाभासं स्वकीयं खकीयं गुरुं साधुत्वेन प्रतिपन्नाः,कडुकस्तु नास्मपथमायान्ति मुनय इति नाममात्रेणापि तत्स्वीकारशून्य इति कडक एव मुनिवैरित्वेन प्रसिद्धः, एवं प्रतिमावैरित्वमपि लुम्पाकमते रूढम् , अन्यथा सर्वेऽपि कुपाक्षिकाः प्रतिमावैरिण एव सन्ति, | तत्कथमिति चेच्छृणुत,तीर्थकृत्प्रवर्तितं तीर्थ परित्यज्य तीर्थाभिभूतये नवीनमार्गाविष्करणेन तीर्थकुद्वैरित्वे सिद्ध कथं तत्प्रतिमामंत सिद्ध्यतीति स्वयमेवालोच्यं, वंध्यो-लुंपाकमतानिर्गतो बीजाख्यनामा वेषधरस्तस्मात्प्रवृत्तस्य मतस्य लोके बीजामतीति रूढिः५ | 'पाशः पाशचन्द्रो नागपुरीयतपागणानिर्गत्य प्ररूपणया प्रायो लुम्पाकमतसदृशः१०,स च पुनः सम्प्रति वर्तमानो दशमोऽवगन्तव्यः, || संप्रतिशब्देनैतत्प्रकरणकाले दशानामपि विद्यमानत्वमसूचि, अत एव सूत्रोक्तानामपि जमाल्यादीनामग्रहणेऽपि नव्यामोहः, संप्रति तदीयसंतानस्य निस्सत्ताकीभूतत्वेनाकिञ्चित्करत्वादिति गाथार्थः।।८॥ अथ दशानामपि तीर्थात् पार्थक्ये स्वरूपमाहपदमिल्लुआण उदए तित्थाओ केवि निग्गया केनि। तत्तोवि केवि मुच्छिमकप्पा पावाण पावयरा ॥९॥ ॥१९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy